《維摩詰經》對勘材料
![]() |
![]() |
第45頁 / 共1461頁 | ![]() |
![]() |
序號1-4
梵語 | nihatamārapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ [1-4-1] smṛtisamādhidhāraṇīsaṃpannaiḥ sarvanivaraṇaparyutthānavigataiḥ [1-4-2] anāvaraṇavimokṣapratiṣṭhitaiḥ anācchedyapratibhānaiḥ dānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyaniryātaiḥ [1-4-3] |
---|---|
支謙譯 | 皆已降棄魔行仇怨,一切所化莫不信解;其念及定、總持,諸寶悉成其所;皆度死地;脫無罣礙;不失辯才;布施、調意、自損、戒忍、精進、一心、智慧、善權已下。 |
鳩摩羅什譯 | 降伏魔怨,制諸外道;悉已清淨,永離蓋纏;心常安住無礙解脫;念、定、總持、辯才不斷;布施、持戒、忍辱、精進、禪定、智慧及方便力,無不具足。 |
玄奘譯 | 降伏魔怨,制諸外道;永離一切障及蓋纏;念、定、總持,無不圓滿;建立無障解脫智門;逮得一切無斷殊勝念、慧、等持、陀羅尼、辯;皆獲第一布施、調伏、寂靜、屍羅、安忍、正勤、靜慮、般若、方便善巧、妙願力智波羅蜜多。 |
英譯 | vanquishers of Māra and adversaries; victoriously resisting all opponents; gifted with awareness, intelligence, knowledge, concentration, magical formulae and eloquence; based on the liberations without obstacle gifted with indestructible eloquence complying with the perfections of giving, morality, patience, vigour, concentration, wisdom, skillful means, vows, power and knowledge. |
現代漢譯 | 〔他們〕降伏了魔和敵人,不為一切外道所勝;〔他們〕具備念、定、總持,停止生起一切煩惱障。〔他們〕穩立於無礙解脫,〔擁有〕不可被中斷的辯才,善於布施、調伏心意、自制、自我約束、持戒、忍耐、精進、智慧和方便。 |
序號1-4-3 
梵語 | anāvaraṇavimokṣapratiṣṭhitaiḥ [1-4-3-1] anācchedyapratibhānaiḥ [1-4-3-2] dānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyaniryātaiḥ [1-4-3-3] |
---|---|
支謙譯 | 脫無罣礙;不失辯才;布施、調意、自損、戒忍、精進、一心、智慧、善權已下 |
鳩摩羅什譯 | 心常安住無礙解脫;... 辯才不斷;布施、持戒、忍辱、精進、禪定、智慧,及方便力,無不具足 |
玄奘譯 | 建立無障解脫智門;逮得一切無斷殊勝;... 布施、調伏、寂靜、屍羅、安忍、正勤、靜慮、般若、方便善巧、妙願力智波羅蜜多 |
現代漢譯 | 〔他們〕穩立於無礙解脫,〔擁有〕不可被中斷的辯才,善於布施、調伏心意、自制、自我約束、持戒、忍耐、精進、智慧和方便 |
序號1-4-3-3
梵語 | dānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyaniryātaiḥ |
---|---|
梵語非連聲形式 | dāna-dama-niyama-saṃyama-śīla-kṣānti-vīrya-dhyāna-prajñā-upāya-niryāta |
梵語標註 | adj.n.pl.ins. |
支謙譯 | 布施、調意、自損、戒、忍、精進、一心、智慧、善權已下 |
鳩摩羅什譯 | 布施、持戒、忍辱、精進、禪定、智慧,及方便力無不具足 |
玄奘譯 | 布施、調伏、寂靜、屍羅、安忍、正勤、靜慮、般若、方便善巧、妙願力智波羅蜜多 |
現代漢譯 | 善於布施、調伏心意、自我控制、自我約束、持戒、安忍、精進、智慧、方便。依主釋(依格關係)→多財釋 |
● | dānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāya ⇨ 布施、調伏心意、自我控制、自我約束、持戒、安忍、精進、智慧、方便。相違釋 |
---|---|
dāna ⇨ <√dā n. 布施 | |
√dā ⇨ 給予 | |
dama ⇨ < √dam m.n. 調伏(心意)、自我克制 | |
√dam ⇨ 馴服、調伏 | |
niyama ⇨ ni-yam < ni-√yam m. 克制 | |
ni-√yam ⇨ 抑制、控制、克制 | |
ni ⇨ pref. 往下、往後、在...之中 | |
√yam ⇨ 控制、克制 | |
saṃyama ⇨ sam-yama < sam-√yam m. 自制、自我約束 | |
sam-√yam ⇨ 抓在一起;約束 | |
sam ⇨ pref. 一起 | |
√yam ⇨ 控制、克制 | |
śīla ⇨ n. 戒 | |
kṣānti ⇨ f. 安忍 | |
vīrya ⇨ n. 努力、精進 | |
dhyāna ⇨ n. 禪定 | |
prajñā ⇨ f. 智慧 | |
upāya ⇨ < upa-√i m. 方法,漢譯作方便 | |
upa-√i ⇨ 靠近、到達 | |
upa ⇨ pref. 靠近 | |
√i ⇨ 去 | |
● | niryāta ⇨ nir-√yā ppp. 已熟悉,已精通。搭配依格 |
nir-√yā ⇨ 走出來。搭配從格 | |
nis ⇨ pref. 出。當後接元音或濁輔音時音變為nir | |
√yā ⇨ 行走 |
![]() |
![]() |
第45頁 / 共1461頁 | ![]() |
![]() |
![]() |