《維摩詰經》對勘材料
![]() |
![]() |
第50頁 / 共1461頁 | ![]() |
![]() |
序號1-5
梵語 | anupalaṃbhānutpattikadharmakṣāntisamanvāgataiḥ avaivarttikadharmacakrapravartakaiḥ [1-5-1] | alakṣaṇamudrāmudritaiḥsarvasatvendriyajñānakuśalaiḥsarvaparṣadanabhibhūtavaiśāradyavi- krāmibhiḥ. [1-5-2] |
---|---|
支謙譯 | 得無所著,不起法忍,阿惟越致法輪已轉,隨眾人相為現慧德,在諸眾為正導,以無畏而不動。 |
鳩摩羅什譯 | 逮無所得,不起法忍,已能隨順轉不退輪,善解法相,知眾生根,蓋諸大眾,得無所畏。 |
玄奘譯 | 成無所得,不起法忍,已能隨轉不退法輪,鹹得無相妙印所印,善知有情諸根勝劣,一切大眾所不能伏而能調禦,得無所畏。 |
英譯 | convinced of the ungraspability of all dharmas; turning the irreversible wheel of the Law; marked with the seal of signlessness; skilled in knowing the faculties of all beings; braving all the assemblies and appearing there without fear; |
現代漢譯 | 〔他們〕具足無所得和無生法忍,能轉動不退轉的法輪,以無相之印為標記,善知一切眾生的根機,具有不為大眾所勝的無畏和勇敢。 |
序號1-5-2 
梵語 | alakṣaṇamudrāmudritaiḥ [1-5-2-1] sarvasatvendriyajñanakuśalaiḥ [1-5-2-2] sarvaparṣadanabhibhūtavai- śāradyavikrāmibhiḥ [1-5-2-3] |
---|---|
支謙譯 | 隨眾人相為現慧德,在諸眾為正導,以無畏而不動 |
鳩摩羅什譯 | 善解法相,知眾生根,蓋諸大眾,得無所畏 |
玄奘譯 | 鹹得無相妙印所印,善知有情諸根勝劣,一切大眾所不能伏而能調禦,得無所畏 |
現代漢譯 | 被蓋上無相之印;善知一切眾生的根機;具有不為大眾所勝的無畏和勇敢 |
序號1-5-2-3
梵語 | sarvaparṣadanabhibhūtavaiśāradyavikrāmibhiḥ |
---|---|
梵語非連聲形式 | sarva-parṣad-anabhibhūta-vaiśāradya-vikrāma-in |
梵語標註 | adj.n.pl.ins. |
支謙譯 | 在諸眾為正導,以無畏而不動 |
鳩摩羅什譯 | 蓋諸大眾得無所畏 |
玄奘譯 | 一切大眾所不能伏而能調禦,得無所畏 |
現代漢譯 | 具有不為一切大眾所勝的無畏和勇敢。持業釋(形容詞關係)→多財釋 |
● | sarvaparṣadanabhibhūta ⇨ 不為大眾所勝;大眾不能勝過的。依主釋(具格關係) |
---|---|
sarvaparṣad ⇨ 一切大眾。持業釋(形容詞關係) | |
sarva ⇨ adj. 一切 | |
parṣad ⇨ =pari-ṣad < pari-√ṣad f. pl.I. 聚集在一起的人、群眾、與會者、會眾、聽眾,漢譯作大眾 | |
pari-√ṣad ⇨ 圍繞...而坐 | |
pari ⇨ pref. 圍繞 | |
√sad ⇨ 坐下 | |
anabhibhūta ⇨ an-abhi-√bhū ppp. 不被戰勝的 | |
an ⇨ pref. 不 | |
abhi-√bhū ⇨ 戰勝、克服 | |
abhi ⇨ pref. 在...之上 | |
√bhū ⇨ 變成、成為 | |
● | vaiśāradyavikrāma ⇨ 無畏和勇敢。相違釋 |
vaiśāradya ⇨ < viśārada + ya n. 自信、無畏 | |
viśārada ⇨ adj. 有自信的、無畏的 | |
vi-krama ⇨ < vi-√kram m. 勇猛、步行 | |
vi-√kram ⇨ 讓開、移走、離開;展現勇猛 | |
vi ⇨ pref. 離 | |
√kram ⇨ 走 | |
● | in ⇨ 構成表示“具有...”意含的形容詞或名詞後綴 |
![]() |
![]() |
第50頁 / 共1461頁 | ![]() |
![]() |
![]() |