梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第57頁 / 共1461頁

序號1-6

梵語 mahāpuṇyajñānasaṃbhāropacitaiḥ lakṣaṇānuvyañjanasamalaṃkṛtakāyaiḥ [1-6-1] paramarūpadhāri- bhiḥ apagatabhūṣaṇaiḥ meruśikharābhyudgatayaśaḥkīrttisamudgataiḥ [1-6-2] dṛḍhavajrādhyāśayā- bhedyabuddhadharmaprasādapratilabdhaiḥ [1-6-3] dharmaratnavikaraṇāmṛtajalasaṃpravarṣakaiḥsarva- satvarutaravitasvarāṅgaghoṣaviśuddhasvaraiḥ [1-6-4] |
支謙譯 已成福祐、慧之分部。已得相好,能自嚴飾,色像第一。捨世間財,志行高妙,名稱普至。有金剛志,得佛聖性。以法感人,為雨甘露,曉眾言音,所說如流,其聲清淨。
鳩摩羅什譯 功德智慧以修其心,相好嚴身,色像第一。捨諸世間所有飾好,名稱高遠,踰於須彌。 深信堅固,猶若金剛。法寶普照,而雨甘露。於眾言音,微妙第一。
玄奘譯 已積無盡福智資糧。相好嚴身,色像第一。捨諸世間所有飾好,名稱高遠,踰於帝釋。意樂堅固,猶若金剛。於諸佛法,得不壞信。流法寶光,澍甘露雨。於眾言音,微妙第一。
英譯 accumulating great stores of merit and knowledge; their bodies adorned with all the primary and secondary marks; beautiful but without adornments; raised on high in glory and renown like the highest peak of śumeru; filled with high resolve, as firm as a diamond; having in the Buddha, the Law and the community the faith of understanding; emitting the ray of the jewel of the Law and causing to rain down a shower of ambrosia; gifted with excellent and pure clarity of speech;
現代漢譯 〔他們〕積聚了無數功德和智慧,以種種相、好裝飾其身。〔他們〕持有最妙色相,其名望超出了須彌山。他們對佛法虔誠信仰,意志堅定,如同金剛石一般。〔他們〕能降下法寶變化的露水,在眾生的各種聲音中,他們的聲音最為純淨。

序號1-6-4

梵語 dharmaratnavikaraṇāmṛtajalasaṃpravarṣakaiḥ [1-6-4-1] sarvasatvarutaravitasvarāṅgaghoṣaviśuddha- svaraiḥ [1-6-4-2]
支謙譯 以法感人,為雨甘露;曉眾言音,所說如流,其聲清淨
鳩摩羅什譯 法寶普照,而雨甘露;於眾言音,微妙第一
玄奘譯 流法寶光,澍甘露雨;於眾言音,微妙第一
現代漢譯 〔他們〕能降下法寶變化的甘露水,在眾生的各種聲音中,他們的聲音最為純淨

序號1-6-4-1

梵語 dharmaratnavikaraṇāmṛtajalasaṃpravarṣakaiḥ
梵語非連聲形式 dharma-ratna-vikaraṇa-amṛta-jala-saṃpra-varṣaka
梵語標註 adj.n.pl.ins.
支謙譯 以法感人,為雨甘露
鳩摩羅什譯 法寶普照,而雨甘露
玄奘譯 流法寶光,澍甘露雨
現代漢譯 能降下法寶變化的甘露水。依主釋(具格關係)

dharmaratnavikaraṇāmṛtajala ⇨ 來自法寶變化的露水。依主釋(從格關係)
dharmaratnavikaraṇa ⇨ 法寶的變化。依主釋(屬格關係)
dharmaratna ⇨ 法寶。持業釋(同位語關係)
dharma ⇨ m. 法
ratna ⇨ n. 寶
vikaraṇa ⇨ < vi-√kṛ n. 產生變化
vi-√kṛ ⇨ 使不同,改變
vi ⇨ pref.
√kṛ ⇨ 做
amṛtajala ⇨ 甘露水。 持業釋(同位語關係)
amṛta ⇨ a-mṛta n. 字面意思是不死的,當名詞用指天神的飲料,甘露
a ⇨ pref. 不
mṛta ⇨ √mṛ ppp. 死了的
√mṛ ⇨ 死
jala ⇨ n. 水
saṃpravarṣaka ⇨ < sam-pra-√vṛṣ n. 普遍降下
sam-pra-√vṛṣ ⇨ 開始降下(雨)
sam ⇨ pref. 完全地
pra-√vṛṣ ⇨ 大量降下(雨)。搭配具格
pra ⇨ pref. 非常多
√vṛṣ ⇨ 降下(雨)

第57頁 / 共1461頁