梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第55頁 / 共1461頁

序號1-6

梵語 mahāpuṇyajñānasaṃbhāropacitaiḥ lakṣaṇānuvyañjanasamalaṃkṛtakāyaiḥ [1-6-1] paramarūpadhāri- bhiḥ apagatabhūṣaṇaiḥ meruśikharābhyudgatayaśaḥkīrttisamudgataiḥ [1-6-2] dṛḍhavajrādhyāśayā- bhedyabuddhadharmaprasādapratilabdhaiḥ [1-6-3] dharmaratnavikaraṇāmṛtajalasaṃpravarṣakaiḥsarva- satvarutaravitasvarāṅgaghoṣaviśuddhasvaraiḥ [1-6-4] |
支謙譯 已成福祐、慧之分部。已得相好,能自嚴飾,色像第一。捨世間財,志行高妙,名稱普至。有金剛志,得佛聖性。以法感人,為雨甘露,曉眾言音,所說如流,其聲清淨。
鳩摩羅什譯 功德智慧以修其心,相好嚴身,色像第一。捨諸世間所有飾好,名稱高遠,踰於須彌。 深信堅固,猶若金剛。法寶普照,而雨甘露。於眾言音,微妙第一。
玄奘譯 已積無盡福智資糧。相好嚴身,色像第一。捨諸世間所有飾好,名稱高遠,踰於帝釋。意樂堅固,猶若金剛。於諸佛法,得不壞信。流法寶光,澍甘露雨。於眾言音,微妙第一。
英譯 accumulating great stores of merit and knowledge; their bodies adorned with all the primary and secondary marks; beautiful but without adornments; raised on high in glory and renown like the highest peak of śumeru; filled with high resolve, as firm as a diamond; having in the Buddha, the Law and the community the faith of understanding; emitting the ray of the jewel of the Law and causing to rain down a shower of ambrosia; gifted with excellent and pure clarity of speech;
現代漢譯 〔他們〕積聚了無數功德和智慧,以種種相、好裝飾其身。〔他們〕持有最妙色相,其名望超出了須彌山。他們對佛法虔誠信仰,意志堅定,如同金剛石一般。〔他們〕能降下法寶變化的露水,在眾生的各種聲音中,他們的聲音最為純淨。

序號1-6-2

梵語 paramarūpadhāribhiḥ [1-6-2-1] apagatabhūṣaṇaiḥ [1-6-2-2] meruśikharābhyudgatayaśaḥkīrttisamudgataiḥ [1-6-2-3]
支謙譯 捨世間財,志行高妙,名稱普至
鳩摩羅什譯 捨諸世間所有飾好,名稱高遠,踰於須彌
玄奘譯 捨諸世間所有飾好,名稱高遠,踰於帝釋
現代漢譯 〔他們〕具有最妙色相,名聲高達須彌山頂

序號1-6-2-3

梵語 meruśikharābhyudgatayaśaḥkīrttisamudgataiḥ
梵語非連聲形式 meru-śikhara-abhyudgata-yaśaḥ-kīrtti-samudgata
梵語標註 adj.n.pl.ins.
支謙譯 志行高妙,名稱普至
鳩摩羅什譯 名稱高遠,踰於須彌
玄奘譯 名稱高遠,踰於帝釋
現代漢譯 已升起高達須彌山頂的名望,亦即名望高達須彌山頂。依主釋(業格關係)→多財釋

meruśikharābhyudgatayaśaḥkīrtti ⇨ 高達須彌山頂的名望。持業釋(形容詞關係)
meruśikharābhyudgata ⇨ 高達須彌山頂的。依主釋(業格關係)
meruśikhara ⇨ 須彌山頂。依主釋(屬格關係)
meru ⇨ m. 山名,音譯作須彌
śikhara ⇨ n. 頂點
abhyudgata ⇨ abhy-ud-√gam ppp. 已上升,已提升,已高達,已抵達。漢譯作超出
abhy-ud-√gam ⇨ 上升,提升,高達,抵達
abhi ⇨ pref. 向...;越過...
ud ⇨ pref. 往上
√gam ⇨ 去
yaśaḥkīrtti ⇨ 名譽和聲望。相違釋
yaśas ⇨ n. 名譽
kīrtti ⇨ kīrti f. 聲望。kīrtti是錯誤拼法
samudgata ⇨ sam-ud-√gam ppp. 已升起,已出現
sam-ud-√gam ⇨ 一起往上升
sam ⇨ pref. 一起
ud ⇨ pref. 往上
√gam ⇨ 去

第55頁 / 共1461頁