梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第58頁 / 共1461頁

序號1-6

梵語 mahāpuṇyajñānasaṃbhāropacitaiḥ lakṣaṇānuvyañjanasamalaṃkṛtakāyaiḥ [1-6-1] paramarūpadhāri- bhiḥ apagatabhūṣaṇaiḥ meruśikharābhyudgatayaśaḥkīrttisamudgataiḥ [1-6-2] dṛḍhavajrādhyāśayā- bhedyabuddhadharmaprasādapratilabdhaiḥ [1-6-3] dharmaratnavikaraṇāmṛtajalasaṃpravarṣakaiḥsarva- satvarutaravitasvarāṅgaghoṣaviśuddhasvaraiḥ [1-6-4] |
支謙譯 已成福祐、慧之分部。已得相好,能自嚴飾,色像第一。捨世間財,志行高妙,名稱普至。有金剛志,得佛聖性。以法感人,為雨甘露,曉眾言音,所說如流,其聲清淨。
鳩摩羅什譯 功德智慧以修其心,相好嚴身,色像第一。捨諸世間所有飾好,名稱高遠,踰於須彌。 深信堅固,猶若金剛。法寶普照,而雨甘露。於眾言音,微妙第一。
玄奘譯 已積無盡福智資糧。相好嚴身,色像第一。捨諸世間所有飾好,名稱高遠,踰於帝釋。意樂堅固,猶若金剛。於諸佛法,得不壞信。流法寶光,澍甘露雨。於眾言音,微妙第一。
英譯 accumulating great stores of merit and knowledge; their bodies adorned with all the primary and secondary marks; beautiful but without adornments; raised on high in glory and renown like the highest peak of śumeru; filled with high resolve, as firm as a diamond; having in the Buddha, the Law and the community the faith of understanding; emitting the ray of the jewel of the Law and causing to rain down a shower of ambrosia; gifted with excellent and pure clarity of speech;
現代漢譯 〔他們〕積聚了無數功德和智慧,以種種相、好裝飾其身。〔他們〕持有最妙色相,其名望超出了須彌山。他們對佛法虔誠信仰,意志堅定,如同金剛石一般。〔他們〕能降下法寶變化的露水,在眾生的各種聲音中,他們的聲音最為純淨。

序號1-6-4

梵語 dharmaratnavikaraṇāmṛtajalasaṃpravarṣakaiḥ [1-6-4-1] sarvasatvarutaravitasvarāṅgaghoṣaviśuddha- svaraiḥ [1-6-4-2]
支謙譯 以法感人,為雨甘露;曉眾言音,所說如流,其聲清淨
鳩摩羅什譯 法寶普照,而雨甘露;於眾言音,微妙第一
玄奘譯 流法寶光,澍甘露雨;於眾言音,微妙第一
現代漢譯 〔他們〕能降下法寶變化的甘露水,在眾生的各種聲音中,他們的聲音最為純淨

序號1-6-4-2

梵語 sarvasatvarutaravitasvarāṅgaghoṣaviśuddhasvaraiḥ
梵語非連聲形式 sarva-satva-ruta-ravita-svara-aṅga-ghoṣa-viśuddha-svara
梵語標註 adj.n.pl.ins.
支謙譯 曉眾言音,所說如流,其聲清淨
鳩摩羅什譯 於眾言音,微妙第一
玄奘譯 於眾言音,微妙第一
現代漢譯 在一切眾生的各種聲音中聲音純淨。依主釋(屬格關係)→多財釋

sarvasatvarutaravitasvarāṅgaghoṣa ⇨ 一切眾生的叫聲、噪聲、聲音的部分、吵鬧聲。依主釋(屬格關係)
sarvasatva ⇨ 一切眾生。持業釋(形容詞關係)
sarva ⇨ adj. 一切
sattva ⇨ m. 眾生
rutaravitasvarāṅgaghoṣa ⇨ 叫聲、噪聲、聲音的部分、吵鬧聲。相違釋
ruta ⇨ n. 叫聲
ravita ⇨ n. 噪聲
svarāṅga ⇨ 聲音的分支。依主釋(屬格關係)
svara ⇨ m. 聲音
aṅga ⇨ n. 分支、部分
gohṣa ⇨ m. 吵鬧聲
viśuddhasvara ⇨ 純淨的聲音。持業釋(形容詞關係)
viśuddha ⇨ < ppp. of vi-√śudh adj. 已淨化的
vi-√śudh ⇨ 完全變清淨
vi ⇨ pref. 表示強化
√śudh ⇨ 淨化
svara ⇨ n. 聲音

第58頁 / 共1461頁