梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第343頁 / 共1461頁

序號1-18

梵語 māras tvayāstuvijitas sabalo munīndraḥ prāptā śivā amṛtaśāntavarāgrabodhiḥ | yasminn avedita na cittamanaḥpracārā sarvakutīrthikagaṇāś ca na yānti gāham [1-18-1] || 5 || cakraṃ ca te triparivarti bahuprakāraṃ prāvartitaṃ praśamanaṃ prakṛtīviśuddham | pratyakṣa devamanujādbhutadharmarājā ratnāni trīṇi upadarśita tatra kāle [1-18-2] || 6 ||
支謙譯 始在佛樹力降魔,得甘露滅覺道成。以無心意而現行,一切異學伏其名。三轉法輪於大千,受者修正質行清。天人得見從解法,為現三寶於世間。
鳩摩羅什譯 始在佛樹力降魔,得甘露滅覺道成。已無心意無受行,而悉摧伏諸外道。三轉法輪於大千,其輪本來常清淨。天人得道此為證,三寶於是現世間。
玄奘譯 始在佛樹降魔力,得甘露滅勝菩提。此中非心意受行,外道群邪所不測。三轉法輪於大千,其輪能寂本性寂。希有法智天人證,三寶於是現世間。
英譯 Great Ascetic, you have overcome Māra and his hordes; you have conquered supreme enlightenment, peace, immortality, happiness. But unaware, deprived of thought and attention, the hordes of the sectaries do not understand it. Wondrous Kin of the Law, in the presence of gods and men, you turn the wheel of the Law which has a threefoild revolution and twelve aspects; it is calmed and naturally pure. From then on, the three jewels are revealed. Those who are well-disciplined by your precious Law are unruffled and always calm. You are the great Healer who puts an end to birth, olda age and death. You have conquered a great sea of virtues, all homage to you!
現代漢譯 大聖者!你已征服魔及魔軍,獲得了吉祥、不朽、寂靜、殊勝、最高的覺悟。在此覺悟中,沒有感受也沒有心念和思惟,而且所有外道都達不到(這樣的)深度。

序號1-18-2

梵語 cakraṃ ca te triparivarti bahuprakāraṃ prāvartitaṃ [1-18-2-1] praśamanaṃ prakṛtīviśuddham [1-18-2-2] pratyakṣa devamanujādbhutadharmarājā [1-18-2-3] ratnāni trīṇi upadarśita tatra kāle [1-18-2-4]
梵語非連聲形式 cakram ca te triparivarti bahuprakāram prāvartitam praśamanam prakṛtīviśuddham pratyakṣa devamanuja adbhutadharmarājā ratnāni trīṇi upadarśita tatra kāle
支謙譯 三轉法輪於大千,受者修正質行清。天人得見從解法,為現三寶於世間
鳩摩羅什譯 三轉法輪於大千,其輪本來常清淨。天人得道此為證,三寶於是現世間
玄奘譯 三轉法輪於大千,其輪能寂本性寂。希有法智天人證,三寶於是現世間
現代漢譯 你轉動具有三轉及眾多形式的法輪。〔此法輪〕寂靜且本性清淨。難得的大法王出現在天和人的眼前,使三寶出現於此世

序號1-18-2-2

梵語 praśamanam prakṛtīviśuddham
支謙譯 受者修正質行清
鳩摩羅什譯 其輪本來常清淨
玄奘譯 其輪能寂本性寂
現代漢譯 〔此法輪〕是寂靜且本性清淨

praśamanam ⇨ pra-śamana < pra-√śam adj.n.sg.nom. 平靜 ⋄支譯: (無) ⋄ 什譯: (無) ⋄ 玄譯: 能寂
pra-√śam ⇨ 變平靜、變寂靜
pra ⇨ pref. 非常
√śam ⇨ 變平靜、變寂靜
prakṛtīviśuddham ⇨ prakṛtī-viśuddha adj.n.sg.nom. 本性清淨的,已淨化本性的。依主釋(業格關係)→多財釋 ⋄支譯: 質行清 ⋄ 什譯: 本來常清淨 ⋄ 玄譯: 本性寂
prakṛtī ⇨ prakṛti f. 本性、原來的實質。prakṛtī 是prakṛti的複合詞形
viśuddha ⇨ vi-√śudh ppp. 已淨化的
vi-√śudh ⇨ 完全變清淨
vi ⇨ pref. 表示強化
√śudh ⇨ 淨化

第343頁 / 共1461頁