梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第356頁 / 共1461頁

序號1-19

梵語 ye tubhya dharmaratanena vinīta samyak teṣām akalpana punaḥ satate praśāntā | vaidyottamaṃ maraṇajātijarāntakāriṃ śirasā nato ’smi guṇasāgaram aprameyam [1-19-1] || 7 || satkārasatkṛta na vedhasi merukalpa duḥśīlaśīlavati tulyagatādhimaitrī | gaganaprakāśamanase samatāvihārī ko nāma satvaratane ’smi na kuryu pūjām [1-19-2] || 8 ||
支謙譯 佛所說法開化人,終已無求常寂然。上智湣度老死畏,當禮法海德無邊。供養事者如須彌,無誡與誡等以慈。所演如空念普行,孰聞佛名不敬承。
鳩摩羅什譯 以斯妙法濟群生,一受不退常寂然。度老病死大醫王,當禮法海德無邊。毀譽不動如須彌,於善不善等以慈。心行平等如虛空,孰聞人寶不敬承。
玄奘譯 以斯妙法濟群生,無思無怖常安寂。度生老死大醫王,稽首無邊功德海。八法不動如山王,於善不善俱慈湣。心行如空平等住,孰不承敬此能仁。
英譯 Those who are well-disciplined by your precious Law are unruffled and always calm. You are the great Healer who puts an end to birth, old age and death. You have conquered a great sea of virtues, all homage to you! Before homages and good deeds, you reamain as immovalble as Sumeru; towards beings moral or immoral, you are equally beneficent; penetrating the samness of all things, your mind is like space. Jewel among beings, who would not honour you?
現代漢譯 那些被你的法寶正確教化過的人,他們沒有分別心,而且總是平靜的。你是最高明的醫生,結束了生、老和死的痛苦,我向你這無邊的功德之海敬禮。〔即使〕受到恭敬對待,你〔也〕如須彌山般不動搖。對於有道德和沒道德的〔人,你〕都懷有同等的仁慈。〔你〕心如虛空,住於平等。誰於人中寶能不禮敬?

序號1-19-1

梵語 ye [1-19-1-1] tubhya [1-19-1-2] dharmaratanena [1-19-1-3] vinīta [1-19-1-4] samyak [1-19-1-5] teṣām [1-19-1-6] akalpana [1-19-1-7] punaḥ [1-19-1-8] satate [1-19-1-9] praśāntā [1-19-1-10] vaidyottamaṃ [1-19-1-11] maraṇajātijarāntakāriṃ [1-19-1-12] śirasā nato ’smi [1-19-1-13] guṇasāgaram [1-19-1-14] aprameyam [1-19-1-15]
梵語非連聲形式 ye tubhya dharmaratanena vinīta samyak teṣām akalpana punaḥ satate praśāntā vaidyottamam maraṇajātijarāntakārim śirasā nataḥ asmi guṇasāgaram aprameyam.
支謙譯 佛所說法開化人,終已無求常寂然。上智湣度老死畏,當禮法海德無邊
鳩摩羅什譯 以斯妙法濟群生,一受不退常寂然。度老病死大醫王,當禮法海德無邊
玄奘譯 以斯妙法濟群生,無思無怖常安寂。度生老死大醫王,稽首無邊功德海
現代漢譯 那些被你的法寶正確教化過的人,他們沒有分別心,而且總是平靜的。你是最高明的醫生,結束了生、老和死的痛苦,我向你這無邊的功德之海敬禮

序號1-19-1-11

梵語 vaidyottamam
梵語非連聲形式 vaidya-uttama
梵語標註 m.sg.acc.
現代漢譯 最高明的醫生。依主釋(屬格關係)

vaidya ⇨ <√vid m. 醫生 ⋄支譯: ⋄ 什譯: 醫王 ⋄ 玄譯: 醫王
√vid ⇨ 知道
uttama ⇨ adj. 最上的 ⋄支譯: ⋄ 什譯: ⋄ 玄譯:

第356頁 / 共1461頁