梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第374頁 / 共1461頁

序號1-20

梵語 samāgatā te janatā mahāmune mukhaṃ udīkṣanti prasannamānasā | sarve ca paśyanti jinaṃ purastāj jinasya āveṇikabuddhalakṣaṇam [1-20-1] || 9 || ekāṃ ca vācaṃ bhagavān pramuñcase nānārutaṃ ca pariṣad vijānati | yathāsvakaṃ cārtha vijānate jano jinasya āveṇikabuddhalakṣaṇam [1-20-2] || 10 ||
支謙譯 (無)。
鳩摩羅什譯 大聖法王眾所歸,淨心觀佛靡不欣。各見世尊在其前,斯則神力不共法。佛以一音演說法,眾生隨類各得解。皆謂世尊同其語,斯則神力不共法。佛以一音演說法,眾生各各隨所解。普得受行獲其利,斯則神力不共法。
玄奘譯 眾會瞻仰大牟尼,靡不心生清淨信。各見世尊在其前,斯則如來不共相。佛以一音演說法,眾生隨類各得解。皆謂世尊同其語,斯則如來不共相。佛以一音演說法,眾生各各隨所解。普得受行獲其利,斯則如來不共相。
英譯 Great Ascetic, the assemblies united here in your presence contemplate you full of faith. Each one sees the Victorious One facing him; this is an exclusive attribute of the Victorious One. The blessed one expresses himself in a single sound and beings, each according to his category, grasp its meaning;this is an exclusive attribute of the Victorious One.The blessed oneexpresseshimselfina single sound and beings, each according to his category, grasp its meaning; this is an exclusive attribute of the Victorious One.
現代漢譯 大賢人!群眾聚在一起,懷著清淨的心,瞻仰你的尊容。他們全部看見勝者在面前。這是勝者獨有的佛的特徵。世尊說一種話,聽眾理解成各式各樣的話,而且眾生各按自己的方式理解意思。這是勝者獨有的佛的特徵。

序號1-20-1

梵語 samāgatā tejanatā [1-20-1-1] mahāmune [1-20-1-3] mukhaṃ [1-20-1-2] udīkṣanti [1-20-1-4] prasannamānasā [1-20-1-5] sarve ca [1-20-1-6] paśyanti jinaṃ purastāj [1-20-1-7] jinasya āveṇikabuddhalakṣaṇam [1-20-1-8]
梵語非連聲形式 samāgatā te janatāḥ mahāmune mukham udīkṣanti prasannamānasā sarve ca paśyanti jinam purastāt jinasya āveṇikabuddhalakṣaṇam
支謙譯 (無)
鳩摩羅什譯 大聖法王眾所歸,淨心觀佛靡不欣。各見世尊在其前,斯則神力不共法
玄奘譯 眾會瞻仰大牟尼,靡不心生清淨信。各見世尊在其前,斯則如來不共相
現代漢譯 大賢人!群眾聚在一起,懷著清淨的心,瞻仰你的尊容。他們全部看見勝者在面前。這是勝者獨有的佛的特徵

序號1-20-1-1

梵語 samāgatā janatāḥ
支謙譯 (無)
鳩摩羅什譯 眾所歸
玄奘譯 眾會
現代漢譯 群眾聚在一起

samāgatā ⇨ sam-ā-gatā < samāgata < sam-ā-√gam ppp. f.pl.nom.來在一起的; 聚在一起的
sam ⇨ pref. 一起
ā ⇨ pref. 往己身的方向
√gam ⇨ 去
janatāḥ ⇨ janatā <√ jan f.pl.nom. 民眾、群眾
√ jan ⇨ 出生

第374頁 / 共1461頁