梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第788頁 / 共1461頁

序號1-32

梵語 atha buddhānubhāvenāyuṣmataḥ śāriputrasyaitad abhavat yadi yādṛśī cittapariśuddhis tādṛśī bodhisatvasya buddhakṣetrapariśuddhiḥ saṃbhavati, tan mā āhaiva bhagavataḥ śākyamuner bodhisatvacaryāṃ carataś cittam apariśuddhaṃ yenedaṃ buddhakṣetram evam apariśuddhaṃ saṃdṛśyate [1-32-1] | atha khalu bhagavān āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkam ājñāyāyuṣmantaṃ śāriputram etad avocat tat kiṃ manyase, śāriputra mā āhaiva sūryācandramasāv apariśuddhau yaj jātyandho na paśyati | āha no hīdam bhagavan jātyandhāparādha eṣa na sūryacandramasoḥ [1-32-2] | āha evam eva śāriputra satvānām ajñānāparādha eṣa yas tathāgatasya buddhakṣetraguṇālaṃkāravyūhaṃ kecit satvā na paśyanti, na tatra tathāgatasyāparādhaḥ | pariśuddhaṃ hi śāriputra tathāgatasya buddhakṣetraṃ yūyaṃ punar idaṃ na paśyatha [1-32-3] |
支謙譯 賢者舍利弗承佛威神心念是語:“以意淨故得佛國淨。我世尊本為菩薩時,意豈不淨?而是佛國不淨若此。”佛知其意即報言:“雲何?舍利弗!我日月淨,不見色者,豈日月過耶?”對曰:“不也,非日月過 。”佛言:“此舍利弗,咎在眾人,無有智慧,不見如來佛國嚴淨。非如來咎。此舍利弗,我佛國淨,汝又未見。”
鳩摩羅什譯 爾時舍利弗承佛威神作是念:“若菩薩心淨則佛土淨者,我世尊本為菩薩時,意豈不淨?而是佛土不淨若此。”佛知其念,即告之言:“於意雲何?日月豈不淨耶?而盲者不見。” 對曰:“不也。世尊!是盲者過,非日月咎。”“舍利弗!眾生罪故,不見如來佛土嚴淨。非如來咎。舍利弗!我此土淨而汝不見。”
玄奘譯 爾時舍利子承佛威神作如是念:“若諸菩薩心嚴淨,故佛土嚴淨。而我世尊行菩薩時,心不嚴淨,故是佛土雜穢若此。”佛知其念,即告之言:“於意雲何?世間日月豈不淨耶?而盲不見。”對曰:“不也。是盲者過,非日月咎。”佛言:“如是眾生罪故,不見世尊佛土嚴淨。非如來咎。舍利子!我土嚴淨而汝不見。”
英譯 If the mind of a Bodhisattva must be pure in order for his Buddhakṣetra to be purified, then, when the Blessed Lord Śakyamuni exercised the practices as a Bodhisattva, his mind must have been impure, since today his Buddhakṣetra appears to be so impure. The Blessed One, knowing the Venherable Śāriputra’s thought in his mind, said to him: What do you think of this, Śāriputra? Is it beacuse the sun and the moon are impure that those who are born blind cannot see them? Śāriputra replied: Not so, Blessed One; it is the fault of those born blind, is is not the fault of the sun and the moon. The Buddha continued: Similarly Śāriputra, if beings cannot see the virtues of the Buddhakṣetra of the Tathāgata, the fault is in their ignorance; the fault is not the Tathāgata’s. Śāriputra, my Buddhakṣetra is pure, but you cannot yourself see it.
現代漢譯 那時,憑藉佛的威神力,具壽舍利弗心裏這麼想:“如果隨菩薩的心是怎樣的清淨,就有像那樣清淨的佛國土出現,那麼就會有人對我說: ‘當世尊釋迦牟尼修菩薩行時,〔其〕心不清淨,因此這個〔釋迦牟尼〕佛的國土被看到如此不清淨。’ ” 那時,世尊以心了知具壽舍利弗心中的想法後,就對具壽舍利弗說了這番話:“舍利弗!你對這個是怎麼想的?有人對我說: ‘由於日月不清淨,生盲者看不見〔清淨的日月〕。’ ”舍利弗回答道:“世尊!不是這樣。這是生盲者的過錯,不是日月的過錯。” 世尊說道:“舍利弗!同樣地,某些眾生看不到如來佛土其功德裝嚴之壯觀,這是眾生無知之錯,在此狀況下,並不是如來的過錯。舍利弗!佛土實是清淨的,然而你們沒有看到這點。”

序號1-32-1

梵語 atha [1-32-1-1] buddhānubhāven [1-32-1-2] āyuṣmataḥ [1-32-1-3] śāriputrasya [1-32-1-4] itad abhavat [1-32-1-5] yadi [1-32-1-6] yādṛśī [1-32-1-7] cittapariśuddhis [1-32-1-8] tādṛśī [1-32-1-9] bodhisatvasya [1-32-1-10] buddhakṣetrapariśuddhiḥ [1-32-1-11] saṃbhavati, [1-32-1-12] tat [1-32-1-13] [1-32-1-14] āhaiva [1-32-1-15] bhagavataḥ [1-32-1-16] śākyamuner [1-32-1-17] bodhisatvacaryāṃ carataś [1-32-1-18] cittam [1-32-1-19] apariśuddhaṃ [1-32-1-20] yen [1-32-1-21] edaṃ buddhakṣetram [1-32-1-22] evam [1-32-1-23] apariśuddhaṃ [1-32-1-24] saṃdṛśyate [1-32-1-25]
梵語非連聲形式 atha buddhānubhāvena āyuṣmataḥ śāriputrasya etat abhavat yadi yādṛśī cittapariśuddhiḥ tādṛśī bodhisatvasya buddhakṣetrapariśuddhiḥ saṃbhavati, tat mā āha eva bhagavataḥ śākyamuneḥ bodhisatvacaryām carataḥ cittam apariśuddham yena idam buddhakṣetram evam apariśuddham saṃdṛśyate
支謙譯 賢者舍利弗承佛威神心念是語:“以意淨故,得佛國淨。我世尊本為菩薩時,意豈不淨?而是佛國不淨若此。”
鳩摩羅什譯 爾時舍利弗承佛威神作是念:“若菩薩心淨則佛土淨者,我世尊本為菩薩時,意豈不淨?而是佛土不淨若此。”
玄奘譯 爾時舍利子承佛威神作如是念:“若諸菩薩心嚴淨故,佛土嚴淨。而我世尊行菩薩時心不嚴淨,故是佛土雜穢若此。”
現代漢譯 那時,憑藉佛的威神力,具壽舍利弗心裏這麼想:如果隨菩薩的心是怎樣的清淨,就有像那樣清淨的佛國土出現,那麼就會有人對我說:“當世尊釋迦牟尼修菩薩行時,〔其〕心不清淨,因此這個〔釋迦牟尼〕佛的國土被看到如此不清淨。”

序號1-32-1-10

梵語 bodhisatvasya
梵語非連聲形式 Sk. bodhisattva
梵語標註 m.sg.gen.
支謙譯 (無)
鳩摩羅什譯 菩薩
玄奘譯 菩薩

第788頁 / 共1461頁