《維摩詰經》對勘材料
![]() |
![]() |
第1236頁 / 共1461頁 | ![]() |
![]() |
序號2-7
梵語 | sa upāyakauśalyena glānam ātmānam upadarśayati sma [2-7-1] | tasya glānasya [2-7-2] vaiśālyāṃ mahā- nagaryāṃ rājarājamahāmātrāmātyakumārapāriṣadyā brāhmaṇagṛhapatayaḥ [2-7-3] śreṣṭhinaigamajāna- padās tadanyāni ca bahūni prāṇisahasrāṇi glānaparipṛcchakāny [2-7-4] upasamkrāmanti sma [2-7-5] | |
---|---|
支謙譯 | 其以權道現身有疾。以其疾故,國王、大臣、長者、居士、群臣、太子並餘眾輩,從而問疾者無數千人。 |
鳩摩羅什譯 | 其以方便現身有疾。以其疾故,國王、大臣、長者、居士、婆羅門等,及諸王子,並餘官屬,無數千人皆往問疾。 |
玄奘譯 | 其以方便現身有疾。以其疾故,國王、大臣、長者、居士、婆羅門等,及諸王子,並餘官屬,無數千人皆往問疾。 |
英譯 | At that time, out of this very skill in liberative technique, Vimalakīrti manifested himself as if sick. To inquire after his health, the king, the officials, the lords, the youths, the aristocrats, the householders, the businessmen, the townfolk, the countryfolk, and thousands of other living beings came forth from the great city of Vaiśālī and called on the invalid. |
現代漢譯 | 透過方法上的善巧,他讓人看見自己生病。當他生病時,毗舍離大城中的國王和國王的宰相、臣子、兒子、隨從們,婆羅門、居士、長者、市民、地方人士,以及其他數千探問病情的民眾都前來探病。 |
序號2-7-4 
梵語 | śreṣṭhinaigamajānapadās [2-7-4-1] tadanyāni ca [2-7-4-2] bahūni prāṇisahasrāṇi [2-7-4-3] glānaparipṛcchakāny [2-7-4-4] |
---|---|
梵語非連聲形式 | śreṣṭhinaigamajānapadāḥ tadanyāni ca bahūni prāṇisahasrāṇi glānaparipṛcchakāni |
現代漢譯 | 長者、市民、地方人士及其他數千探問病情的民眾 |
序號2-7-4-4
梵語 | glānaparipṛcchakāni |
---|---|
梵語非連聲形式 | glāna-paripṛcchaka |
梵語標註 | adj.n.pl.nom. |
支謙譯 | 問疾者 |
鳩摩羅什譯 | 問疾 |
玄奘譯 | 問疾 |
現代漢譯 | 探問病情的。依主釋(業格關係)→多財釋。修飾prāṇisahasrāṇi |
● | glāna ⇨ n. 疾病 ⋄支譯: 疾 ⋄ 什譯: 疾 ⋄ 玄譯: 疾 |
---|---|
● | paripṛcchaka ⇨ pari-pṛccha-ka < √prach m. 詢問者 ⋄支譯: 問者 ⋄ 什譯: 問 ⋄ 玄譯: 問 |
pari ⇨ prefix 遍 | |
√prach ⇨ 問 | |
ka ⇨ 形成名詞或形容詞的後綴,表示 “與...有關的”,“屬於...的” |
![]() |
![]() |
第1236頁 / 共1461頁 | ![]() |
![]() |
![]() |