梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第216頁 / 共719頁

序號1-103

梵語 atha khalu mañjuśrīḥ kumāra-bhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattva-gaṇam āmantrayate sma [1-103-1]
梵語非連聲形式 atha khalu mañjuśrīs kumāra-bhūtas maitreyam bodhisattvam mahāsattvam tam ca sarvāvantam bodhisattva-gaṇam āmantrayate sma
現代漢譯 於是文殊師利法王子告訴彌勒菩薩大士和全體菩薩眾:
新主題句。
護譯 於是溥首告慈氏、諸大士眾會者:
什譯 爾時文殊師利語彌勒菩薩摩訶薩及諸大士:

序號1-103-1

梵語 atha khalu [1-103-1-1] mañjuśrīḥ kumāra-bhūto [1-103-1-2] maitreyaṃ bodhisattvaṃ mahāsattvaṃ [1-103-1-3] taṃ ca sarvāvantaṃ bodhisattva-gaṇam [1-103-1-4] āmantrayate sma [1-103-1-5]
梵語非連聲形式 atha khalu mañjuśrīs kumāra-bhūtas maitreyam bodhisattvam mahāsattvam tam ca sarvāvantam bodhisattva-gaṇam āmantrayate sma
現代漢譯 於是文殊師利法王子告訴彌勒菩薩大士和全體菩薩眾:
新主題句。
護譯 於是溥首告慈氏、諸大士眾會者:
什譯 爾時文殊師利語彌勒菩薩摩訶薩及諸大士:

第216頁 / 共719頁