梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1133頁 / 共4097頁

序號1-103

梵語 atha khalu mañjuśrīḥ kumāra-bhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattva-gaṇam āmantrayate sma [1-103-1]
梵語非連聲形式 atha khalu mañjuśrīs kumāra-bhūtas maitreyam bodhisattvam mahāsattvam tam ca sarvāvantam bodhisattva-gaṇam āmantrayate sma
現代漢譯 於是文殊師利法王子告訴彌勒菩薩大士和全體菩薩眾:
新主題句。
護譯 於是溥首告慈氏、諸大士眾會者:
什譯 爾時文殊師利語彌勒菩薩摩訶薩及諸大士:

序號1-103-1

梵語 atha khalu [1-103-1-1] mañjuśrīḥ kumāra-bhūto [1-103-1-2] maitreyaṃ bodhisattvaṃ mahāsattvaṃ [1-103-1-3] taṃ ca sarvāvantaṃ bodhisattva-gaṇam [1-103-1-4] āmantrayate sma [1-103-1-5]
梵語非連聲形式 atha khalu mañjuśrīs kumāra-bhūtas maitreyam bodhisattvam mahāsattvam tam ca sarvāvantam bodhisattva-gaṇam āmantrayate sma
現代漢譯 於是文殊師利法王子告訴彌勒菩薩大士和全體菩薩眾:
新主題句。
護譯 於是溥首告慈氏、諸大士眾會者:
什譯 爾時文殊師利語彌勒菩薩摩訶薩及諸大士:

序號1-103-1-5

梵語 āmantrayate sma
現代漢譯 普告、說。
護譯 告。
什譯 語。

āmantrayate ⇨ ā-√mantr pres.3.sg.A. 告…言、普告。
ā ⇨ pref. 往這邊;返向。(有改變行爲方向的功能)。
√mantr ⇨ 說。
sma ⇨ indec. 接在動詞之後,表示過去時態。

第1133頁 / 共4097頁