梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1132頁 / 共4097頁

序號1-103

梵語 atha khalu mañjuśrīḥ kumāra-bhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattva-gaṇam āmantrayate sma [1-103-1]
梵語非連聲形式 atha khalu mañjuśrīs kumāra-bhūtas maitreyam bodhisattvam mahāsattvam tam ca sarvāvantam bodhisattva-gaṇam āmantrayate sma
現代漢譯 於是文殊師利法王子告訴彌勒菩薩大士和全體菩薩眾:
新主題句。
護譯 於是溥首告慈氏、諸大士眾會者:
什譯 爾時文殊師利語彌勒菩薩摩訶薩及諸大士:

序號1-103-1

梵語 atha khalu [1-103-1-1] mañjuśrīḥ kumāra-bhūto [1-103-1-2] maitreyaṃ bodhisattvaṃ mahāsattvaṃ [1-103-1-3] taṃ ca sarvāvantaṃ bodhisattva-gaṇam [1-103-1-4] āmantrayate sma [1-103-1-5]
梵語非連聲形式 atha khalu mañjuśrīs kumāra-bhūtas maitreyam bodhisattvam mahāsattvam tam ca sarvāvantam bodhisattva-gaṇam āmantrayate sma
現代漢譯 於是文殊師利法王子告訴彌勒菩薩大士和全體菩薩眾:
新主題句。
護譯 於是溥首告慈氏、諸大士眾會者:
什譯 爾時文殊師利語彌勒菩薩摩訶薩及諸大士:

序號1-103-1-4

梵語 tam ca sarvāvantam bodhisattva-gaṇam
現代漢譯 和對一切菩薩眾。
護譯 諸大士眾會者。 [注] Ac. ↔間接賓語。
什譯 及諸大士。 [注] Ac. ↔間接賓語。

tam ⇨ tad pron.m.sg.Ac. 此。
ca ⇨ conj. 和、而且、又、然而。
sarvāvantam ⇨ sarvāvat adj.m.sg.Ac. 普、一切、周遍、整個的。
bodhisattva-gaṇam ⇨ bodhisattva-gaṇa m.sg.Ac. 諸大士、菩薩眾。依主釋(屬格關係)。
gaṇa ⇨ m. 眾、聚。

第1132頁 / 共4097頁