《法華經》對勘材料
![]() |
![]() |
第1243頁 / 共4097頁 | ![]() |
![]() |
序號1-112
梵語 | iti hy ajitaitena paraṃparodāhāreṇa candrasūryapradīpa-nāmakānāṃ tathāgatānām arhatāṃ samyak-saṃbuddhānām eka-nāmadheyānām eka-kula-gotrāṇāṃ [1-112-1] yad idaṃ bharadvāja-sa-gotrānāṃ viṃśati-tathāgata-sahasrāṇy abhūvan [1-112-2] |
---|---|
梵語非連聲形式 | iti hi ajita etena paraṃpara-udāhāreṇa candrasūryapradīpa-nāmakānām tathāgatānām arhatām samyak-saṃbuddhānām eka-nāmadheyānām eka-kula-gotrāṇām yad idam bharadvāja-sa-gotrānām viṃśati-tathāgata-sahasrāṇi abhūvan |
現代漢譯 | “阿逸多啊!這樣依次提及二萬位如來、阿羅漢、正等覺,都是同一名號,同一姓氏,即名為日月燈明,姓為頗羅墮。 |
注 | 1-111.的後續子句。 |
護譯 | 滅度之後,次復有佛,亦號日月燈明;滅度之後,復次有佛,亦號日月燈明;如是等倫(八十)如來,皆同一號日月燈明,胄紹一姓,若斯之比二萬如來。 |
什譯 | 如是二萬佛,皆同一字,號日月燈明,又同一姓,姓頗羅墮。 |
序號1-112-1 ![](/site_media/uparrow.png)
梵語 | iti [1-112-1-1] hy [1-112-1-2] ajita [1-112-1-3] itena paraṃparodāhāreṇa [1-112-1-4] candrasūryapradīpa-nāmakānāṃ [1-112-1-5] tathāgatānām arhatāṃ samyak-saṃbuddhānām [1-112-1-6] eka-nāmadheyānām [1-112-1-7] eka-kula-gotrāṇāṃ [1-112-1-8] |
---|---|
現代漢譯 | 阿逸啊,此後所說諸如來應供等正覺皆同一字,叫日月燈明,又同一姓。 |
序號1-112-1-5
梵語 | candrasūryapradīpa-nāmakānām |
---|---|
梵語非連聲形式 | candrasūryapradīpa-nāmaka |
梵語標註 | adj.m.pl.G. |
現代漢譯 | 諸名爲日月燈明的。依主釋(屬格關係)。 |
護譯 | 日月燈明。 |
什譯 | 日月燈明。 |
● | candrasūryapradīpa ⇨ m. (佛名)日月燈。 |
---|---|
● | nāmaka ⇨ adj. 名為...的。 |
![]() |
![]() |
第1243頁 / 共4097頁 | ![]() |
![]() |
![]() |