梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1245頁 / 共4097頁

序號1-112

梵語 iti hy ajitaitena paraṃparodāhāreṇa candrasūryapradīpa-nāmakānāṃ tathāgatānām arhatāṃ samyak-saṃbuddhānām eka-nāmadheyānām eka-kula-gotrāṇāṃ [1-112-1] yad idaṃ bharadvāja-sa-gotrānāṃ viṃśati-tathāgata-sahasrāṇy abhūvan [1-112-2]
梵語非連聲形式 iti hi ajita etena paraṃpara-udāhāreṇa candrasūryapradīpa-nāmakānām tathāgatānām arhatām samyak-saṃbuddhānām eka-nāmadheyānām eka-kula-gotrāṇām yad idam bharadvāja-sa-gotrānām viṃśati-tathāgata-sahasrāṇi abhūvan
現代漢譯 “阿逸多啊!這樣依次提及二萬位如來、阿羅漢、正等覺,都是同一名號,同一姓氏,即名為日月燈明,姓為頗羅墮。
1-111.的後續子句。
護譯 滅度之後,次復有佛,亦號日月燈明;滅度之後,復次有佛,亦號日月燈明;如是等倫(八十)如來,皆同一號日月燈明,胄紹一姓,若斯之比二萬如來。
什譯 如是二萬佛,皆同一字,號日月燈明,又同一姓,姓頗羅墮。

序號1-112-1

梵語 iti [1-112-1-1] hy [1-112-1-2] ajita [1-112-1-3] itena paraṃparodāhāreṇa [1-112-1-4] candrasūryapradīpa-nāmakānāṃ [1-112-1-5] tathāgatānām arhatāṃ samyak-saṃbuddhānām [1-112-1-6] eka-nāmadheyānām [1-112-1-7] eka-kula-gotrāṇāṃ [1-112-1-8]
現代漢譯 阿逸啊,此後所說諸如來應供等正覺皆同一字,叫日月燈明,又同一姓。

序號1-112-1-7

梵語 eka-nāmadheyānām
梵語非連聲形式 eka-nāmadheya
梵語標註 adj.m.pl.G.
現代漢譯 同一名號的。持業釋(形容詞關係)。
護譯 皆同一號。
什譯 皆同一字。

eka ⇨ adj. 同一的、同樣的。
nāma-dheya ⇨ n. 名字、首題、名號。

第1245頁 / 共4097頁