梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1458頁 / 共4097頁

序號1-135

梵語 adya bhikṣavo'syāmeva rātryāṃ madhyame yāme tathāgato'nupadhiśeṣe nirvāṇa-dhātau parinirvāsyatīti [1-135-1]
梵語非連聲形式 adya bhikṣavas asyām eva rātryām madhyame yāme tathāgatas anupadhiśeṣe nirvāṇa-dhātau parinirvāsyati iti
現代漢譯 ‘眾比丘啊!如來將在今夜中分於無餘涅槃界般涅槃。’
iti 引語↔新主題句,做直接引語。
護譯 『察於其時,如來夜半至無餘界,當般泥洹。』
什譯 『如來於今日中夜,當入無餘涅槃。』

序號1-135-1

梵語 adya [1-135-1-1] bhikṣav [1-135-1-2] o'syāmeva rātryāṃ madhyame yāme [1-135-1-3] tathāgat [1-135-1-4] o'nupadhiśeṣe nirvāṇa-dhātau [1-135-1-5] parinirvāsyat [1-135-1-6] īti [1-135-1-7]
梵語非連聲形式 adya bhikṣavas asyām eva rātryām madhyame yāme tathāgatas anupadhiśeṣe nirvāṇa-dhātau parinirvāsyati iti
現代漢譯 ‘眾比丘啊!如來將在今夜中分於無餘涅槃界般涅槃。’
iti 引語↔新主題句,做直接引語。
護譯 『察於其時,如來夜半至無餘界,當般泥洹。』
什譯 『如來於今日中夜,當入無餘涅槃。』

序號1-135-1-5

梵語 anupadhiśeṣe nirvāṇa-dhātau
現代漢譯 在無餘涅槃界中。在此位格表地點,修飾parinirvāsyati。
護譯 無餘界。 [注] L. ↔處所名詞,作處所賓語。
什譯 無餘。 [注] L. ↔處所名詞,作處所賓語的修飾語。

anupadhiśeṣe ⇨ an-upadhi-śeṣa adj.m.sg.L. 無餘、無餘依。
an ⇨ pref. 附加在以元音爲首的詞語之前,表示邪、惡、非、不等義。
upadhi-śeṣa ⇨ 餘依。m.依主釋(屬格關係)。
upadhi ⇨ m. 依、貪愛。
śeṣa ⇨ m. 餘、餘地。
nirvāṇa-dhātau ⇨ nirvāṇa-dhātu m.sg.L. 涅槃界。
nirvāṇa ⇨ n. 寂滅、涅槃。
dhātu ⇨ m. 界。

第1458頁 / 共4097頁