《法華經》對勘材料
![]() |
|
第1455頁 / 共4097頁 | |
|
序號1-135
| 梵語 | adya bhikṣavo'syāmeva rātryāṃ madhyame yāme tathāgato'nupadhiśeṣe nirvāṇa-dhātau parinirvāsyatīti [1-135-1] |
|---|---|
| 梵語非連聲形式 | adya bhikṣavas asyām eva rātryām madhyame yāme tathāgatas anupadhiśeṣe nirvāṇa-dhātau parinirvāsyati iti |
| 現代漢譯 | ‘眾比丘啊!如來將在今夜中分於無餘涅槃界般涅槃。’ |
| 注 | iti 引語↔新主題句,做直接引語。 |
| 護譯 | 『察於其時,如來夜半至無餘界,當般泥洹。』 |
| 什譯 | 『如來於今日中夜,當入無餘涅槃。』 |
序號1-135-1 
| 梵語 | adya [1-135-1-1] bhikṣav [1-135-1-2] o'syāmeva rātryāṃ madhyame yāme [1-135-1-3] tathāgat [1-135-1-4] o'nupadhiśeṣe nirvāṇa-dhātau [1-135-1-5] parinirvāsyat [1-135-1-6] īti [1-135-1-7] |
|---|---|
| 梵語非連聲形式 | adya bhikṣavas asyām eva rātryām madhyame yāme tathāgatas anupadhiśeṣe nirvāṇa-dhātau parinirvāsyati iti |
| 現代漢譯 | ‘眾比丘啊!如來將在今夜中分於無餘涅槃界般涅槃。’ |
| 注 | iti 引語↔新主題句,做直接引語。 |
| 護譯 | 『察於其時,如來夜半至無餘界,當般泥洹。』 |
| 什譯 | 『如來於今日中夜,當入無餘涅槃。』 |
序號1-135-1-2
| 梵語 | bhikṣavas |
|---|---|
| 梵語非連聲形式 | bhikṣu |
| 梵語標註 | m.pl.V. |
| 現代漢譯 | 比丘們啊。 |
![]() |
|
第1455頁 / 共4097頁 | |
|
|


