梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1456頁 / 共4097頁

序號1-135

梵語 adya bhikṣavo'syāmeva rātryāṃ madhyame yāme tathāgato'nupadhiśeṣe nirvāṇa-dhātau parinirvāsyatīti [1-135-1]
梵語非連聲形式 adya bhikṣavas asyām eva rātryām madhyame yāme tathāgatas anupadhiśeṣe nirvāṇa-dhātau parinirvāsyati iti
現代漢譯 ‘眾比丘啊!如來將在今夜中分於無餘涅槃界般涅槃。’
iti 引語↔新主題句,做直接引語。
護譯 『察於其時,如來夜半至無餘界,當般泥洹。』
什譯 『如來於今日中夜,當入無餘涅槃。』

序號1-135-1

梵語 adya [1-135-1-1] bhikṣav [1-135-1-2] o'syāmeva rātryāṃ madhyame yāme [1-135-1-3] tathāgat [1-135-1-4] o'nupadhiśeṣe nirvāṇa-dhātau [1-135-1-5] parinirvāsyat [1-135-1-6] īti [1-135-1-7]
梵語非連聲形式 adya bhikṣavas asyām eva rātryām madhyame yāme tathāgatas anupadhiśeṣe nirvāṇa-dhātau parinirvāsyati iti
現代漢譯 ‘眾比丘啊!如來將在今夜中分於無餘涅槃界般涅槃。’
iti 引語↔新主題句,做直接引語。
護譯 『察於其時,如來夜半至無餘界,當般泥洹。』
什譯 『如來於今日中夜,當入無餘涅槃。』

序號1-135-1-3

梵語 asyām eva rātryām madhyame yāme
現代漢譯 就在這夜中分。在此位格表時間點,修飾parinirvāsyati。
護譯 夜半。 [注] L. ↔時間名詞,作時間狀語。
什譯 於……中夜。 [注] L. ↔介詞短語,作時間狀語。

asyām ⇨ idam dem.pron.f.sg.L. 這。限定rātryāṃ。
eva ⇨ adv. 就是,才是。強調語,放在所強調的詞語之後。
rātryām ⇨ rātri f.sg.L. 夜。
madhyame ⇨ madhyama adj.m.sg.L. 中。
yāme ⇨ yāma m.sg.L. 分、更。

第1456頁 / 共4097頁