梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1851頁 / 共4097頁

序號1-168

梵語 yaṃ caiva so bhāṣati loka-nātho ek’āsana-sthaḥ pravarāgra-dharmaṃ [1-168-1] / taṃ sarvam ādhārayi so jin’ātmajo Varaprabho yo abhu dharma-bhāṇakaḥ [1-168-2] //77//
梵語非連聲形式 yam ca eva so bhāṣati loka-nāthas eka-āsana-sthas pravara-agra-dharmam / tam sarvam ādhārayi so jina-ātmajas Varaprabhas yas abhu dharma-bhāṇakas
護譯 於一床上  結加趺坐 導師化世  說殊特教彼諸佛等 皆已滅度  其法師者  超光仁人
什譯 不起於此座 所說上妙法 是妙光法師  悉皆能受持

序號1-168-1

梵語 yam [1-168-1-1] ca [1-168-1-2] eva [1-168-1-3] so bhāṣati [1-168-1-5] loka-nāthas [1-168-1-4] eka-āsana-sthas [1-168-1-6] pravara-agra-dharmam [1-168-1-7]
現代漢譯 此世界導師安處同一座,宣說至高無上法。

序號1-168-1-4

梵語 so loka-nāthas
現代漢譯 此導師。

so ⇨ tad pron.m.sg.N. 此。限定loka-nāthas。
loka-nāthas ⇨ loka-nātha m.sg.N. 世尊、世間導師。依主釋(屬格關係)。 護譯: 導師。 什譯: (無)。
loka ⇨ m. 世間。
nātha ⇨ 守護者、主人。

第1851頁 / 共4097頁