梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第355頁 / 共719頁

序號1-168

梵語 yaṃ caiva so bhāṣati loka-nātho ek’āsana-sthaḥ pravarāgra-dharmaṃ [1-168-1] / taṃ sarvam ādhārayi so jin’ātmajo Varaprabho yo abhu dharma-bhāṇakaḥ [1-168-2] //77//
梵語非連聲形式 yam ca eva so bhāṣati loka-nāthas eka-āsana-sthas pravara-agra-dharmam / tam sarvam ādhārayi so jina-ātmajas Varaprabhas yas abhu dharma-bhāṇakas
護譯 於一床上  結加趺坐 導師化世  說殊特教彼諸佛等 皆已滅度  其法師者  超光仁人
什譯 不起於此座 所說上妙法 是妙光法師  悉皆能受持

序號1-168-1

梵語 yam [1-168-1-1] ca [1-168-1-2] eva [1-168-1-3] so bhāṣati [1-168-1-5] loka-nāthas [1-168-1-4] eka-āsana-sthas [1-168-1-6] pravara-agra-dharmam [1-168-1-7]
現代漢譯 此世界導師安處同一座,宣說至高無上法。

第355頁 / 共719頁