《法華經》對勘材料
![]() |
![]() |
第1897頁 / 共4097頁 | ![]() |
![]() |
序號1-171
梵語 | bhavathāpramattā adhimukti-sārā abhiyujyathā mahya imasmi śāsane [1-171-1] / sudurlabhā bhonti jinā maha-rṣayaḥ kalpāna koṭī-nayutāna atyayāt [1-171-2] //80// |
---|---|
梵語非連聲形式 | bhavathā apramattās adhimukti-sārās abhiyujyathā mahya imasmi śāsane /(→缺否定詞) sudurlabhās bhonti jinā maha-rṣayas kalpāna koṭī-nayutāna atyayāt |
護譯 | 吾已解說 諸經法教 修無放逸 堅固其心 大聖神通 難得值遇 於無央數 億那術劫 |
什譯 | 汝一心精進 當(離)於放逸 諸佛甚難值 億劫時一遇 |
序號1-171-2 ![](/site_media/uparrow.png)
梵語 | sudurlabhās bhonti [1-171-2-1] jinā [1-171-2-2] maha-rṣayas [1-171-2-3] kalpāna koṭī-nayutāna [1-171-2-4] atyayāt [1-171-2-5] |
---|---|
現代漢譯 | 諸佛大聖,過數億那由他劫,也難以遇見。” |
序號1-171-2-4
梵語 | kalpāna koṭī-nayutāna |
---|---|
現代漢譯 | 億劫的。 |
護譯 | 億那術劫。 |
什譯 | 億劫。 |
● | kalpāna ⇨ kalpa m.pl.G. 劫波。 |
---|---|
● | koṭī-nayutāna ⇨ koṭī-nayuta m.pl.G. 億那術。相違釋。 |
● | koṭī ⇨ =koṭi f. 千萬、億。 |
● | nayuta ⇨ n.m. 千億、那術。 |
![]() |
![]() |
第1897頁 / 共4097頁 | ![]() |
![]() |
![]() |