《法華經》對勘材料
![]() |
|
第1895頁 / 共4097頁 | |
|
序號1-171
| 梵語 | bhavathāpramattā adhimukti-sārā abhiyujyathā mahya imasmi śāsane [1-171-1] / sudurlabhā bhonti jinā maha-rṣayaḥ kalpāna koṭī-nayutāna atyayāt [1-171-2] //80// |
|---|---|
| 梵語非連聲形式 | bhavathā apramattās adhimukti-sārās abhiyujyathā mahya imasmi śāsane /(→缺否定詞) sudurlabhās bhonti jinā maha-rṣayas kalpāna koṭī-nayutāna atyayāt |
| 護譯 | 吾已解說 諸經法教 修無放逸 堅固其心 大聖神通 難得值遇 於無央數 億那術劫 |
| 什譯 | 汝一心精進 當(離)於放逸 諸佛甚難值 億劫時一遇 |
序號1-171-2 
| 梵語 | sudurlabhās bhonti [1-171-2-1] jinā [1-171-2-2] maha-rṣayas [1-171-2-3] kalpāna koṭī-nayutāna [1-171-2-4] atyayāt [1-171-2-5] |
|---|---|
| 現代漢譯 | 諸佛大聖,過數億那由他劫,也難以遇見。” |
序號1-171-2-2
| 梵語 | jinā |
|---|---|
| 梵語非連聲形式 | jina |
| 梵語標註 | m.pl.N. |
| 現代漢譯 | 諸勝者、諸佛。 |
| 護譯 | 大聖。 |
| 什譯 | 諸佛。 |
![]() |
|
第1895頁 / 共4097頁 | |
|
|


