梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1896頁 / 共4097頁

序號1-171

梵語 bhavathāpramattā adhimukti-sārā abhiyujyathā mahya imasmi śāsane [1-171-1] / sudurlabhā bhonti jinā maha-rṣayaḥ kalpāna koṭī-nayutāna atyayāt [1-171-2] //80//
梵語非連聲形式 bhavathā apramattās adhimukti-sārās abhiyujyathā mahya imasmi śāsane /(→缺否定詞) sudurlabhās bhonti jinā maha-rṣayas kalpāna koṭī-nayutāna atyayāt
護譯 吾已解說  諸經法教  修無放逸   堅固其心 大聖神通  難得值遇  於無央數   億那術劫
什譯 汝一心精進 當(離)於放逸 諸佛甚難值 億劫時一遇

序號1-171-2

梵語 sudurlabhās bhonti [1-171-2-1] jinā [1-171-2-2] maha-rṣayas [1-171-2-3] kalpāna koṭī-nayutāna [1-171-2-4] atyayāt [1-171-2-5]
現代漢譯 諸佛大聖,過數億那由他劫,也難以遇見。”

序號1-171-2-3

梵語 maha-rṣayas
梵語非連聲形式 maha-rṣi
梵語標註 m.pl.N.
現代漢譯 諸大聖。持業釋(屬格關係)。
護譯 大聖。
什譯 諸佛。

第1896頁 / 共4097頁