梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第483頁 / 共4097頁

序號1-49

梵語 yehī mahī śobhati ‘yaṃ samantāt parṣāś ca catvāra sulabdha-harṣāḥ [1-49-1] / sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ ṣaḍbhir vikārehi subhīṣma-rūpaṃ [1-49-2] //3//
梵語非連聲形式 yehī mahī śobhati ‘yaṃ samantāt parṣās ca catvāra sulabdha-harṣās / sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ ṣaḍbhis vikārehi subhīṣma-rūpam
護譯 嚴淨巍巍  皆悉周遍  今日四輩  欣然踴躍於此佛土 十方世界  六反震動  莫不傾搖
什譯 以是因緣  地皆嚴淨  而此世界  六種震動時四部眾  鹹皆歡喜 身意快然  得未曾有

序號1-49-2

梵語 sarvam ca kṣetram imu [1-49-2-1] saṃprakampitam [1-49-2-2] ṣaḍbhis vikārehi [1-49-2-3] subhīṣma-rūpam [1-49-2-4]
現代漢譯 所有國土普遍震動,變換六種恐怖形狀。

序號1-49-2-2

梵語 saṃprakampitam
梵語非連聲形式 sam-pra-√kamp
梵語標註 ppp.n.sg.N.
現代漢譯 已被等震動、已被遍搖動。代替動詞。
護譯 震動。
什譯 震動。

sam ⇨ pref. (附加在動詞前)共同地、同一地。
pra ⇨ pref. (附於動詞前時)前進、在前、離去。
√kamp ⇨ 震動、顫慄。

第483頁 / 共4097頁