梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第485頁 / 共4097頁

序號1-49

梵語 yehī mahī śobhati ‘yaṃ samantāt parṣāś ca catvāra sulabdha-harṣāḥ [1-49-1] / sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ ṣaḍbhir vikārehi subhīṣma-rūpaṃ [1-49-2] //3//
梵語非連聲形式 yehī mahī śobhati ‘yaṃ samantāt parṣās ca catvāra sulabdha-harṣās / sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ ṣaḍbhis vikārehi subhīṣma-rūpam
護譯 嚴淨巍巍  皆悉周遍  今日四輩  欣然踴躍於此佛土 十方世界  六反震動  莫不傾搖
什譯 以是因緣  地皆嚴淨  而此世界  六種震動時四部眾  鹹皆歡喜 身意快然  得未曾有

序號1-49-2

梵語 sarvam ca kṣetram imu [1-49-2-1] saṃprakampitam [1-49-2-2] ṣaḍbhis vikārehi [1-49-2-3] subhīṣma-rūpam [1-49-2-4]
現代漢譯 所有國土普遍震動,變換六種恐怖形狀。

序號1-49-2-4

梵語 subhīṣma-rūpam
梵語非連聲形式 subhīṣma-rūpa
梵語標註 adj.n.sg.Ac.
現代漢譯 威猛之相。持業釋(形容詞關係)。
護譯 莫不傾搖。
什譯 (無)。

su ⇨ pref. 極...的。
bhīṣma ⇨ adj. 可怖、大威猛。
rūpa ⇨ n. 相貌、色。

第485頁 / 共4097頁