梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1028頁 / 共4097頁

序號1-95

梵語 aho prabhāvaḥ puruṣa-rṣabhasya aho ‘sya jñānaṃ vipulaṃ anāśravam [1-95-1] / yasyaika-raśmiḥ prasṛtā ‘dya loke darśeti kṣetrāṇa bahū sahasrā [1-95-2] //49//
梵語非連聲形式 aho prabhāvas puruṣa-rṣabhasya aho asya jñānam vipulam anāśravam / yasya eka-raśmis prasṛtās adya loke darśeti kṣetrāṇa bahū sahasrā
護譯 人中之上  演大光燿  妙哉明哲  離垢無漏 乃能闡現 如斯弘暉 示諸佛土  無央數千
什譯 諸佛神力 智慧希有 放一淨光 照無量國

序號1-95-2

梵語 yasya [1-95-2-1] eka-raśmis [1-95-2-2] prasṛtās [1-95-2-3] adya [1-95-2-4] loke [1-95-2-5] darśeti [1-95-2-6] kṣetrāṇa [1-95-2-7] bahū sahasrā [1-95-2-8]
現代漢譯 今日他在世上放出的一束光,使數千國土顯現。

序號1-95-2-3

梵語 prasṛtās
梵語非連聲形式 pra-√sṛ
梵語標註 ppp.f.sg.N.
現代漢譯 所生、流布。
護譯 闡現。
什譯 放。

pra ⇨ pref. (附於動詞前時)前進、在前、離去。
√sṛ ⇨ 前往。

第1028頁 / 共4097頁