梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3900頁 / 共4097頁

序號4-122

梵語 upāya-kauśalya yathaiva tasya mahā-dhanasya puruṣasya kāle / hīnādhimuktaṃ satataṃ dameti [4-122-1] damiyāna cāsmai pradadāti vittam [4-122-2] //48//
護譯 善權方便,猶若如父,譬如長者,遭時大富。其子而復,窮劣下極,則以財寶,而施與之。
什譯 如富長者,知子志劣,以方便力,柔伏其心,然後乃付,一切財物。

序號4-122-1

梵語 upāya-kauśalya [4-122-1-1] yath [4-122-1-2] aiva [4-122-1-3] tasya mahā-dhanasya puruṣasya [4-122-1-4] kāle [4-122-1-5] hīnādhimuktaṃ [4-122-1-6] satataṃ [4-122-1-7] dameti [4-122-1-8]
梵語非連聲形式 upāya-kauśalya yathā eva tasya mahā-dhanasya puruṣasya kāle hīna-adhimuktam satatam dameti
現代漢譯 就像這位大富之人,長久及時透過方法上的善巧,調伏志向低下(的兒子)。

序號4-122-1-4

梵語 tasya mahā-dhanasya puruṣasya
現代漢譯 這位富豪的。
護譯 長者大富。
什譯 富長者。

tasya ⇨ tad dem.m.sg.G. 這。限定puruṣasya。
mahā-dhanasya ⇨ mahā-dhana adj.m.sg.G. 擁有巨大財富的。持業釋(形容詞關係)→多財釋。修飾puruṣasya。
mahā ⇨ mahat adj. 大量的。mahā是mahat的複合詞形。
dhana ⇨ n. 有價值的東西,財寶。
puruṣasya ⇨ puruṣa m.sg.G. 人。

第3900頁 / 共4097頁