梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3897頁 / 共4097頁

序號4-122

梵語 upāya-kauśalya yathaiva tasya mahā-dhanasya puruṣasya kāle / hīnādhimuktaṃ satataṃ dameti [4-122-1] damiyāna cāsmai pradadāti vittam [4-122-2] //48//
護譯 善權方便,猶若如父,譬如長者,遭時大富。其子而復,窮劣下極,則以財寶,而施與之。
什譯 如富長者,知子志劣,以方便力,柔伏其心,然後乃付,一切財物。

序號4-122-1

梵語 upāya-kauśalya [4-122-1-1] yath [4-122-1-2] aiva [4-122-1-3] tasya mahā-dhanasya puruṣasya [4-122-1-4] kāle [4-122-1-5] hīnādhimuktaṃ [4-122-1-6] satataṃ [4-122-1-7] dameti [4-122-1-8]
梵語非連聲形式 upāya-kauśalya yathā eva tasya mahā-dhanasya puruṣasya kāle hīna-adhimuktam satatam dameti
現代漢譯 就像這位大富之人,長久及時透過方法上的善巧,調伏志向低下(的兒子)。

序號4-122-1-1

梵語 upāya-kauśalya
梵語非連聲形式 upāya-kauśalya
梵語標註 n.sg.I.
現代漢譯 透過方法上的善巧。依主釋(依格關係)。
護譯 善權方便。
什譯 以方便力。

upāya ⇨ m. 方法。
kauśalya ⇨ < kuśala-ya (=kauśala)n. 於...很善巧。搭配loc.的對象 。
kuśala ⇨ adj. 善的、好的、善巧的。
ya ⇨ suffix , 構成形容詞或名詞的後綴。

第3897頁 / 共4097頁