梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3902頁 / 共4097頁

序號4-122

梵語 upāya-kauśalya yathaiva tasya mahā-dhanasya puruṣasya kāle / hīnādhimuktaṃ satataṃ dameti [4-122-1] damiyāna cāsmai pradadāti vittam [4-122-2] //48//
護譯 善權方便,猶若如父,譬如長者,遭時大富。其子而復,窮劣下極,則以財寶,而施與之。
什譯 如富長者,知子志劣,以方便力,柔伏其心,然後乃付,一切財物。

序號4-122-1

梵語 upāya-kauśalya [4-122-1-1] yath [4-122-1-2] aiva [4-122-1-3] tasya mahā-dhanasya puruṣasya [4-122-1-4] kāle [4-122-1-5] hīnādhimuktaṃ [4-122-1-6] satataṃ [4-122-1-7] dameti [4-122-1-8]
梵語非連聲形式 upāya-kauśalya yathā eva tasya mahā-dhanasya puruṣasya kāle hīna-adhimuktam satatam dameti
現代漢譯 就像這位大富之人,長久及時透過方法上的善巧,調伏志向低下(的兒子)。

序號4-122-1-6

梵語 hīna-adhimuktam
梵語非連聲形式 hīna-adhimukta
梵語標註 adj.m.sg.Ac.
現代漢譯 志向低下。依主釋(依格關係)。
護譯 窮劣下極。
什譯 志劣。

hīna ⇨ adj. 低劣的。
adhimukta ⇨ adhi-√muc ppp. 對...有熱烈的興趣;心傾向...;志向...。搭配loc.。
adhi ⇨ pref. 高於...的,在上面的,漢譯作增上。
√muc ⇨ 釋放。

第3902頁 / 共4097頁