梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第689頁 / 共719頁

序號4-122

梵語 upāya-kauśalya yathaiva tasya mahā-dhanasya puruṣasya kāle / hīnādhimuktaṃ satataṃ dameti [4-122-1] damiyāna cāsmai pradadāti vittam [4-122-2] //48//
護譯 善權方便,猶若如父,譬如長者,遭時大富。其子而復,窮劣下極,則以財寶,而施與之。
什譯 如富長者,知子志劣,以方便力,柔伏其心,然後乃付,一切財物。

序號4-122-1

梵語 upāya-kauśalya [4-122-1-1] yath [4-122-1-2] aiva [4-122-1-3] tasya mahā-dhanasya puruṣasya [4-122-1-4] kāle [4-122-1-5] hīnādhimuktaṃ [4-122-1-6] satataṃ [4-122-1-7] dameti [4-122-1-8]
梵語非連聲形式 upāya-kauśalya yathā eva tasya mahā-dhanasya puruṣasya kāle hīna-adhimuktam satatam dameti
現代漢譯 就像這位大富之人,長久及時透過方法上的善巧,調伏志向低下(的兒子)。

第689頁 / 共719頁