梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2445頁 / 共4097頁

序號4-18

梵語 adrākṣīt sa bhagavan daridra-puruṣas taṃ svakaṃ pitaraṃ svake niveśana-dvāra evaṃ-rūpayarddhyopaviṣṭaṃ mahatā jana-kāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇaṃ [4-18-1] /dṛṣṭvā ca punar bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānasa evam anuvicintayāmāsa [4-18-2]
現代漢譯 “世尊啊!這個窮人目睹自己的父親,以如此富貴威嚴而坐在自家門前,大批民眾圍繞,行使家長職責,於是驚慌恐懼,毛骨悚然,心慌意亂,這樣思忖道:
新主題句,連動式
護譯 “子覲長者色像威嚴,怖不自寧,
什譯 “窮子見父有大力勢,即懷恐怖,悔來至此。竊作是念:

序號4-18-1

梵語 adrākṣīt [4-18-1-1] sa bhagavan [4-18-1-2] daridra-puruṣas [4-18-1-3] taṃ svakaṃ pitaraṃ [4-18-1-4] svake niveśana-dvāra [4-18-1-5] evaṃ-rūpayarddhyopaviṣṭaṃ [4-18-1-6] mahatā jana-kāyena parivṛtaṃ [4-18-1-7] gṛhapatikṛtyaṃ kurvāṇaṃ [4-18-1-8]
梵語非連聲形式 adrākṣīt saḥ bhagavan daridra-puruṣaḥ tam svakam pitaram svake niveśana-dvāre evaṃ-rūpayardvya-upaviṣṭam mahatā jana-kāyena parivṛtam gṛhapatikṛtyam kurvāṇam
現代漢譯 世尊啊!這個窮人目睹自己的父親,以如此富貴威嚴坐在自家門前,大批民眾圍繞,行使長者職責。
護譯 子覲長者色像威嚴。 [注] ger.結構↔連動式的VP1
什譯 窮子見父有大力勢。 [注] ger.結構↔連動式的VP1

序號4-18-1-7

梵語 mahatā jana-kāyena parivṛtam
現代漢譯 被大眾圍繞。

mahatā jana-kāyena ⇨ 被大眾。
mahatā ⇨ mahat adj.m.sg.I. 大。
jana-kāyena ⇨ jana-kāya m.sg.I. 人群,漢譯作大眾。依主釋(屬格關係)。
jana ⇨ m. 人、民眾。
kāya ⇨ m. 聚集、群眾。
parivṛtam ⇨ pari-√vṛt ppp.m.sg.Ac. 圍繞。
pari ⇨ pref. 完全、圍繞。
√vṛt ⇨ 圍繞。

第2445頁 / 共4097頁