梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2444頁 / 共4097頁

序號4-18

梵語 adrākṣīt sa bhagavan daridra-puruṣas taṃ svakaṃ pitaraṃ svake niveśana-dvāra evaṃ-rūpayarddhyopaviṣṭaṃ mahatā jana-kāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇaṃ [4-18-1] /dṛṣṭvā ca punar bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānasa evam anuvicintayāmāsa [4-18-2]
現代漢譯 “世尊啊!這個窮人目睹自己的父親,以如此富貴威嚴而坐在自家門前,大批民眾圍繞,行使家長職責,於是驚慌恐懼,毛骨悚然,心慌意亂,這樣思忖道:
新主題句,連動式
護譯 “子覲長者色像威嚴,怖不自寧,
什譯 “窮子見父有大力勢,即懷恐怖,悔來至此。竊作是念:

序號4-18-1

梵語 adrākṣīt [4-18-1-1] sa bhagavan [4-18-1-2] daridra-puruṣas [4-18-1-3] taṃ svakaṃ pitaraṃ [4-18-1-4] svake niveśana-dvāra [4-18-1-5] evaṃ-rūpayarddhyopaviṣṭaṃ [4-18-1-6] mahatā jana-kāyena parivṛtaṃ [4-18-1-7] gṛhapatikṛtyaṃ kurvāṇaṃ [4-18-1-8]
梵語非連聲形式 adrākṣīt saḥ bhagavan daridra-puruṣaḥ tam svakam pitaram svake niveśana-dvāre evaṃ-rūpayardvya-upaviṣṭam mahatā jana-kāyena parivṛtam gṛhapatikṛtyam kurvāṇam
現代漢譯 世尊啊!這個窮人目睹自己的父親,以如此富貴威嚴坐在自家門前,大批民眾圍繞,行使長者職責。
護譯 子覲長者色像威嚴。 [注] ger.結構↔連動式的VP1
什譯 窮子見父有大力勢。 [注] ger.結構↔連動式的VP1

序號4-18-1-6

梵語 evaṃ-rūpayā ṛddhyā upaviṣṭam
現代漢譯 以如此富貴威嚴而坐。
護譯 色像威嚴。
什譯 有大力勢。

evaṃ-rūpayā ⇨ evaṃ-rūpā < rūpa adj.f.sg.I. 如是、如此。
evam ⇨ adv. 如此。
rūpa ⇨ n. 外觀、形態。
ṛddhyā ⇨ ṛddhi f.sg.I. 富裕。
upaviṣṭa ⇨ upa-√viś ppp. m.sg.Ac.坐下、到達。
upa ⇨ pref. 靠近。
√viś ⇨ 進入、安住下來、坐下。

第2444頁 / 共4097頁