《法華經》對勘材料
第2444頁 / 共4097頁 |
序號4-18
梵語 | adrākṣīt sa bhagavan daridra-puruṣas taṃ svakaṃ pitaraṃ svake niveśana-dvāra evaṃ-rūpayarddhyopaviṣṭaṃ mahatā jana-kāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇaṃ [4-18-1] /dṛṣṭvā ca punar bhītas trastaḥ saṃvignaḥ saṃhṛṣṭa-roma-kūpa-jāta udvigna-mānasa evam anuvicintayāmāsa [4-18-2] |
---|---|
現代漢譯 | “世尊啊!這個窮人目睹自己的父親,以如此富貴威嚴而坐在自家門前,大批民眾圍繞,行使家長職責,於是驚慌恐懼,毛骨悚然,心慌意亂,這樣思忖道: |
注 | 新主題句,連動式 |
護譯 | “子覲長者色像威嚴,怖不自寧, |
什譯 | “窮子見父有大力勢,即懷恐怖,悔來至此。竊作是念: |
序號4-18-1
梵語 | adrākṣīt [4-18-1-1] sa bhagavan [4-18-1-2] daridra-puruṣas [4-18-1-3] taṃ svakaṃ pitaraṃ [4-18-1-4] svake niveśana-dvāra [4-18-1-5] evaṃ-rūpayarddhyopaviṣṭaṃ [4-18-1-6] mahatā jana-kāyena parivṛtaṃ [4-18-1-7] gṛhapatikṛtyaṃ kurvāṇaṃ [4-18-1-8] |
---|---|
梵語非連聲形式 | adrākṣīt saḥ bhagavan daridra-puruṣaḥ tam svakam pitaram svake niveśana-dvāre evaṃ-rūpayardvya-upaviṣṭam mahatā jana-kāyena parivṛtam gṛhapatikṛtyam kurvāṇam |
現代漢譯 | 世尊啊!這個窮人目睹自己的父親,以如此富貴威嚴坐在自家門前,大批民眾圍繞,行使長者職責。 |
護譯 | 子覲長者色像威嚴。 [注] ger.結構↔連動式的VP1 |
什譯 | 窮子見父有大力勢。 [注] ger.結構↔連動式的VP1 |
序號4-18-1-6
梵語 | evaṃ-rūpayā ṛddhyā upaviṣṭam |
---|---|
現代漢譯 | 以如此富貴威嚴而坐。 |
護譯 | 色像威嚴。 |
什譯 | 有大力勢。 |
● | evaṃ-rūpayā ⇨ evaṃ-rūpā < rūpa adj.f.sg.I. 如是、如此。 |
---|---|
evam ⇨ adv. 如此。 | |
rūpa ⇨ n. 外觀、形態。 | |
● | ṛddhyā ⇨ ṛddhi f.sg.I. 富裕。 |
● | upaviṣṭa ⇨ upa-√viś ppp. m.sg.Ac.坐下、到達。 |
upa ⇨ pref. 靠近。 | |
√viś ⇨ 進入、安住下來、坐下。 |
第2444頁 / 共4097頁 |