《法華經》對勘材料
![]() |
![]() |
第2786頁 / 共4097頁 | ![]() |
![]() |
序號4-45
梵語 | saviśeṣaṃ te ’haṃ vetanakaṃ dāsyāmi [4-45-1] / yena-yena ca te kāryaṃ bhavet tad viśrabdhaṃ māṃ yācer yadi vā kuṇḍa-mūlyena yadi vā kuṇḍikā-mūlyena yadi vā sthālikā-mūlyena yadi vā kāṣṭha-mūlyena yadi vā lavaṇa-mūlyena yadi vā bhojanena yadi vā prāvaraṇena [4-45-2] |
---|---|
現代漢譯 | “‘我將會給你額外的薪水。你有任何需要:或盆、或壺、或水罐、或木柴、或鹽、或食物、或衣服,都可以沒有保留地向我索求。 |
注 | 新主題句 |
護譯 | “‘吾有妙寶,夜光明珠,琦珍璝異,皆為汝施。 |
什譯 | “‘當加汝價。諸有所須瓫器米麵鹽醋之屬,莫自疑難。 |
序號4-45-2 
梵語 | yena-yena [4-45-2-1] ca [4-45-2-2] te [4-45-2-3] kāryaṃ [4-45-2-4] bhavet [4-45-2-5] [4-45-2-6] tad viśrabdhaṃ [4-45-2-7] māṃ [4-45-2-8] yācer [4-45-2-9] yadi vā kuṇḍa-mūlyena yadi vā kuṇḍikā-mūlyena yadi vā sthālikā-mūlyena yadi vā kāṣṭha-mūlyena yadi vā lavaṇa-mūlyena yadi vā bhojanena yadi vā prāvaraṇena [4-45-2-10] |
---|---|
梵語非連聲形式 | yena-yena ca te kāryam bhavet tat viśrabdham mām yāceḥ yadi vā kuṇḍa-mūlyena yadi vā kuṇḍikā-mūlyena yadi vā sthālikā-mūlyena yadi vā kāṣṭha-mūlyena yadi vā lavaṇa-mūlyena yadi vā bhojanena yadi vā prāvaraṇena |
現代漢譯 | 你若有任何需求,不管是盆、壺、水罐、木柴、鹽,還是飲食衣服,你就沒有保留地向我索求吧。 |
護譯 | 有妙寶,夜光明珠,琦珍璝異。 |
什譯 | 諸有所須瓫器米麵鹽醋之屬,莫自疑難。 |
序號4-45-2-4
梵語 | kāryam |
---|---|
梵語非連聲形式 | kārya < fpp. of √kṛ |
梵語標註 | n.sg.N. |
現代漢譯 | 需要。搭配具格,表示需要什麼,如此處的yena yena ...kuṇḍa-mūlyena。 |
● | √kṛ ⇨ 做。 |
---|
![]() |
![]() |
第2786頁 / 共4097頁 | ![]() |
![]() |
![]() |