《法華經》對勘材料
![]() |
|
第2865頁 / 共4097頁 | |
|
序號4-50
| 梵語 | yādṛśo me putras aurasas tādṛśas tvaṃ mamādyāgreṇa bhavasi [4-50-1] |
|---|---|
| 梵語非連聲形式 | yādṛśaḥ me putraḥ aurasaḥ tādṛśaḥ tvam mama adyāgreṇa bhavasi |
| 現代漢譯 | “‘從今以後,你就如同我的親生兒子一樣。’ |
| 注 | 新主題句 |
| 護譯 | “‘吾愛念汝,猶如國王幸其太子。’ |
| 什譯 | “‘自今已後,如所生子。’ |
序號4-50-1 
| 梵語 | yādṛśo me putras [4-50-1-1] aurasas [4-50-1-2] tādṛśas tvaṃ [4-50-1-3] mam [4-50-1-4] ādyāgreṇa [4-50-1-5] bhavasi [4-50-1-6] |
|---|---|
| 梵語非連聲形式 | yādṛśaḥ me putraḥ aurasaḥ tādṛśaḥ tvam mama adyāgreṇa bhavasi |
| 現代漢譯 | “‘從今以後,你就如同我的親生兒子一樣。’ |
| 注 | 新主題句 |
| 護譯 | “‘吾愛念汝,猶如國王幸其太子。’ |
| 什譯 | “‘自今已後,如所生子。’ |
序號4-50-1-6
| 梵語 | bhavasi |
|---|---|
| 梵語非連聲形式 | √bhū |
| 梵語標註 | pres.2.sg.P. |
| 現代漢譯 | (你)是。 |
![]() |
|
第2865頁 / 共4097頁 | |
|
|


