梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2861頁 / 共4097頁

序號4-50

梵語 yādṛśo me putras aurasas tādṛśas tvaṃ mamādyāgreṇa bhavasi [4-50-1]
梵語非連聲形式 yādṛśaḥ me putraḥ aurasaḥ tādṛśaḥ tvam mama adyāgreṇa bhavasi
現代漢譯 “‘從今以後,你就如同我的親生兒子一樣。’
新主題句
護譯 “‘吾愛念汝,猶如國王幸其太子。’
什譯 “‘自今已後,如所生子。’

序號4-50-1

梵語 yādṛśo me putras [4-50-1-1] aurasas [4-50-1-2] tādṛśas tvaṃ [4-50-1-3] mam [4-50-1-4] ādyāgreṇa [4-50-1-5] bhavasi [4-50-1-6]
梵語非連聲形式 yādṛśaḥ me putraḥ aurasaḥ tādṛśaḥ tvam mama adyāgreṇa bhavasi
現代漢譯 “‘從今以後,你就如同我的親生兒子一樣。’
新主題句
護譯 “‘吾愛念汝,猶如國王幸其太子。’
什譯 “‘自今已後,如所生子。’

序號4-50-1-2

梵語 me putraḥ aurasaḥ
現代漢譯 我的親生兒子。
護譯 (無)。
什譯 所生子。

me ⇨ mad pers.1.sg.G. 我的。
putraḥ ⇨ putra m.sg.N. 兒子。
aurasaḥ ⇨ aurasa adj.m.sg.N. 嫡生的。修飾putraḥ。

第2861頁 / 共4097頁