《法華經》對勘材料
![]() |
![]() |
第2860頁 / 共4097頁 | ![]() |
![]() |
序號4-50
梵語 | yādṛśo me putras aurasas tādṛśas tvaṃ mamādyāgreṇa bhavasi [4-50-1] |
---|---|
梵語非連聲形式 | yādṛśaḥ me putraḥ aurasaḥ tādṛśaḥ tvam mama adyāgreṇa bhavasi |
現代漢譯 | “‘從今以後,你就如同我的親生兒子一樣。’ |
注 | 新主題句 |
護譯 | “‘吾愛念汝,猶如國王幸其太子。’ |
什譯 | “‘自今已後,如所生子。’ |
序號4-50-1 
梵語 | yādṛśo me putras [4-50-1-1] aurasas [4-50-1-2] tādṛśas tvaṃ [4-50-1-3] mam [4-50-1-4] ādyāgreṇa [4-50-1-5] bhavasi [4-50-1-6] |
---|---|
梵語非連聲形式 | yādṛśaḥ me putraḥ aurasaḥ tādṛśaḥ tvam mama adyāgreṇa bhavasi |
現代漢譯 | “‘從今以後,你就如同我的親生兒子一樣。’ |
注 | 新主題句 |
護譯 | “‘吾愛念汝,猶如國王幸其太子。’ |
什譯 | “‘自今已後,如所生子。’ |
序號4-50-1-1
梵語 | yādṛśaḥ…tādṛśaḥ |
---|---|
現代漢譯 | 就像是...一樣,就那樣的...。 |
護譯 | 猶如。 |
什譯 | 如。 |
● | yādṛśaḥ ⇨ yādṛśa adj.m.sg.N. 那樣的 |
---|---|
● | tādṛśaḥ ⇨ tādṛśa adj.m.sg.N. 這樣的。 |
![]() |
![]() |
第2860頁 / 共4097頁 | ![]() |
![]() |
![]() |