梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2860頁 / 共4097頁

序號4-50

梵語 yādṛśo me putras aurasas tādṛśas tvaṃ mamādyāgreṇa bhavasi [4-50-1]
梵語非連聲形式 yādṛśaḥ me putraḥ aurasaḥ tādṛśaḥ tvam mama adyāgreṇa bhavasi
現代漢譯 “‘從今以後,你就如同我的親生兒子一樣。’
新主題句
護譯 “‘吾愛念汝,猶如國王幸其太子。’
什譯 “‘自今已後,如所生子。’

序號4-50-1

梵語 yādṛśo me putras [4-50-1-1] aurasas [4-50-1-2] tādṛśas tvaṃ [4-50-1-3] mam [4-50-1-4] ādyāgreṇa [4-50-1-5] bhavasi [4-50-1-6]
梵語非連聲形式 yādṛśaḥ me putraḥ aurasaḥ tādṛśaḥ tvam mama adyāgreṇa bhavasi
現代漢譯 “‘從今以後,你就如同我的親生兒子一樣。’
新主題句
護譯 “‘吾愛念汝,猶如國王幸其太子。’
什譯 “‘自今已後,如所生子。’

序號4-50-1-1

梵語 yādṛśaḥ…tādṛśaḥ
現代漢譯 就像是...一樣,就那樣的...。
護譯 猶如。
什譯 如。

yādṛśaḥ ⇨ yādṛśa adj.m.sg.N. 那樣的
tādṛśaḥ ⇨ tādṛśa adj.m.sg.N. 這樣的。

第2860頁 / 共4097頁