梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3138頁 / 共4097頁

序號4-67

梵語 te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgata-jñāna-darśanam ārabhyodārāṃ dharma-deśanāṃ kurmas tathāgata-jñānaṃ vivarāmo darśayāma upadarśayāmo vayaṃ bhagavaṃs tato niḥspṛhāḥ samānāḥ [4-67-1]
梵語非連聲形式 te vayam bhagavan bodhisattvānām mahāsattvānām tathāgata-jñāna-darśanam ārabhya udārām dharma-deśanām kurmaḥ tathāgata-jñānam vivarāmaḥ darśayāma upadarśayāmaḥ vayam bhagavan tatas niḥspṛhāḥ samānāḥ
現代漢譯 “世尊啊!我們這些人針對如來的智慧和見解,為諸位菩薩大士宣說高貴的法教,揭示、展現、指出如來的智慧。世尊啊!同時我們對如來的知見無所渴求。
新主題鏈
護譯 “又世尊為我等示現菩薩大士慧誼,餘黨奉行為眾說法,當顯如來聖明大德,鹹使暢入隨時之誼。
什譯 “我等又因如來智慧,為諸菩薩開示演說,而自於此無有志願。

序號4-67-1

梵語 te [4-67-1-1] vayaṃ [4-67-1-2] bhagavan [4-67-1-3] bodhisattvānāṃ mahāsattvānāṃ [4-67-1-4] tathāgata-jñāna-darśanam ārabhy [4-67-1-5] odārāṃ dharma-deśanāṃ [4-67-1-6] kurmas [4-67-1-7] tathāgata-jñānaṃ [4-67-1-8] vivarāmo darśayāma upadarśayāmo [4-67-1-9] vayaṃ [4-67-1-10] bhagavaṃs tato niḥspṛhāḥ [4-67-1-11] samānāḥ [4-67-1-12]
梵語非連聲形式 te vayam bhagavan bodhisattvānām mahāsattvānām tathāgata-jñāna-darśanam ārabhya udārām dharma-deśanām kurmaḥ tathāgata-jñānam vivarāmaḥ darśayāma upadarśayāmaḥ vayam bhagavan tatas niḥspṛhāḥ samānāḥ
現代漢譯 “世尊啊!我們這些人針對如來的智慧和見解,為諸位菩薩大士宣說高貴的法教,揭示、展現、指出如來的智慧。世尊啊!同時我們對如來的知見無所渴求。
新主題鏈
護譯 “又世尊為我等示現菩薩大士慧誼,餘黨奉行為眾說法,當顯如來聖明大德,鹹使暢入隨時之誼。
什譯 “我等又因如來智慧,為諸菩薩開示演說,而自於此無有志願。

序號4-67-1-4

梵語 bodhisattvānām mahāsattvānām
現代漢譯 為諸菩薩大士。二詞同位關係。
護譯 菩薩大士、為眾。
什譯 為諸菩薩。 [注] G.↔介詞短語做狀語,表對象

bodhisattvānām ⇨ bodhi-sattva m.pl.G. 以覺悟為本質者,菩薩。持業釋(同位語關係)。
bodhi ⇨ <√budh m.f. 覺悟,音譯作菩提。
√budh ⇨ 覺醒。
sattva ⇨ sat-tva (1) n. 存在、本質。(2) m.n. 有知覺的生命體,漢譯作有情、眾生。
sat ⇨ √as ppt. 存在。
√as ⇨ 存在。
tva ⇨ suffix , 形成中性抽象名詞的後綴。
mahāsattvānām ⇨ mahā-sattva m.pl.G. (1) 以偉大為本質者,持業釋(同位語關係)。(2) 偉大的有情,大士。持業釋(形容詞關係)。(3) 音譯為摩訶薩。
mahā ⇨ mahat adj. 大的。
sattva ⇨ 1 n. 存在、本質。(2) m.n. 有知覺的生命體,漢譯作有情、眾生。
sat ⇨ √as ppt. 存在。
√as ⇨ 存在。
tva ⇨ suffix , 形成中性抽象名詞的後綴。

第3138頁 / 共4097頁