梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3142頁 / 共4097頁

序號4-67

梵語 te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgata-jñāna-darśanam ārabhyodārāṃ dharma-deśanāṃ kurmas tathāgata-jñānaṃ vivarāmo darśayāma upadarśayāmo vayaṃ bhagavaṃs tato niḥspṛhāḥ samānāḥ [4-67-1]
梵語非連聲形式 te vayam bhagavan bodhisattvānām mahāsattvānām tathāgata-jñāna-darśanam ārabhya udārām dharma-deśanām kurmaḥ tathāgata-jñānam vivarāmaḥ darśayāma upadarśayāmaḥ vayam bhagavan tatas niḥspṛhāḥ samānāḥ
現代漢譯 “世尊啊!我們這些人針對如來的智慧和見解,為諸位菩薩大士宣說高貴的法教,揭示、展現、指出如來的智慧。世尊啊!同時我們對如來的知見無所渴求。
新主題鏈
護譯 “又世尊為我等示現菩薩大士慧誼,餘黨奉行為眾說法,當顯如來聖明大德,鹹使暢入隨時之誼。
什譯 “我等又因如來智慧,為諸菩薩開示演說,而自於此無有志願。

序號4-67-1

梵語 te [4-67-1-1] vayaṃ [4-67-1-2] bhagavan [4-67-1-3] bodhisattvānāṃ mahāsattvānāṃ [4-67-1-4] tathāgata-jñāna-darśanam ārabhy [4-67-1-5] odārāṃ dharma-deśanāṃ [4-67-1-6] kurmas [4-67-1-7] tathāgata-jñānaṃ [4-67-1-8] vivarāmo darśayāma upadarśayāmo [4-67-1-9] vayaṃ [4-67-1-10] bhagavaṃs tato niḥspṛhāḥ [4-67-1-11] samānāḥ [4-67-1-12]
梵語非連聲形式 te vayam bhagavan bodhisattvānām mahāsattvānām tathāgata-jñāna-darśanam ārabhya udārām dharma-deśanām kurmaḥ tathāgata-jñānam vivarāmaḥ darśayāma upadarśayāmaḥ vayam bhagavan tatas niḥspṛhāḥ samānāḥ
現代漢譯 “世尊啊!我們這些人針對如來的智慧和見解,為諸位菩薩大士宣說高貴的法教,揭示、展現、指出如來的智慧。世尊啊!同時我們對如來的知見無所渴求。
新主題鏈
護譯 “又世尊為我等示現菩薩大士慧誼,餘黨奉行為眾說法,當顯如來聖明大德,鹹使暢入隨時之誼。
什譯 “我等又因如來智慧,為諸菩薩開示演說,而自於此無有志願。

序號4-67-1-8

梵語 tathāgata-jñānam
梵語非連聲形式 tathāgata-jñāna
梵語標註 n.sg.Ac.
現代漢譯 如來的智慧。依主釋(屬格關係)。
護譯 如來聖明大德。
什譯 (無)。

tathāgata ⇨ tathā-āgata / tathā-gata m. 如來。持業釋(副詞關係)。
tathā ⇨ adv. 如此地。
āgata ⇨ ā-√gam ppp. 已經來了的。
ā ⇨ pref. 往己身的方向。
√gam ⇨ 去。
jñāna ⇨ n. 智慧。

第3142頁 / 共4097頁