梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3143頁 / 共4097頁

序號4-67

梵語 te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgata-jñāna-darśanam ārabhyodārāṃ dharma-deśanāṃ kurmas tathāgata-jñānaṃ vivarāmo darśayāma upadarśayāmo vayaṃ bhagavaṃs tato niḥspṛhāḥ samānāḥ [4-67-1]
梵語非連聲形式 te vayam bhagavan bodhisattvānām mahāsattvānām tathāgata-jñāna-darśanam ārabhya udārām dharma-deśanām kurmaḥ tathāgata-jñānam vivarāmaḥ darśayāma upadarśayāmaḥ vayam bhagavan tatas niḥspṛhāḥ samānāḥ
現代漢譯 “世尊啊!我們這些人針對如來的智慧和見解,為諸位菩薩大士宣說高貴的法教,揭示、展現、指出如來的智慧。世尊啊!同時我們對如來的知見無所渴求。
新主題鏈
護譯 “又世尊為我等示現菩薩大士慧誼,餘黨奉行為眾說法,當顯如來聖明大德,鹹使暢入隨時之誼。
什譯 “我等又因如來智慧,為諸菩薩開示演說,而自於此無有志願。

序號4-67-1

梵語 te [4-67-1-1] vayaṃ [4-67-1-2] bhagavan [4-67-1-3] bodhisattvānāṃ mahāsattvānāṃ [4-67-1-4] tathāgata-jñāna-darśanam ārabhy [4-67-1-5] odārāṃ dharma-deśanāṃ [4-67-1-6] kurmas [4-67-1-7] tathāgata-jñānaṃ [4-67-1-8] vivarāmo darśayāma upadarśayāmo [4-67-1-9] vayaṃ [4-67-1-10] bhagavaṃs tato niḥspṛhāḥ [4-67-1-11] samānāḥ [4-67-1-12]
梵語非連聲形式 te vayam bhagavan bodhisattvānām mahāsattvānām tathāgata-jñāna-darśanam ārabhya udārām dharma-deśanām kurmaḥ tathāgata-jñānam vivarāmaḥ darśayāma upadarśayāmaḥ vayam bhagavan tatas niḥspṛhāḥ samānāḥ
現代漢譯 “世尊啊!我們這些人針對如來的智慧和見解,為諸位菩薩大士宣說高貴的法教,揭示、展現、指出如來的智慧。世尊啊!同時我們對如來的知見無所渴求。
新主題鏈
護譯 “又世尊為我等示現菩薩大士慧誼,餘黨奉行為眾說法,當顯如來聖明大德,鹹使暢入隨時之誼。
什譯 “我等又因如來智慧,為諸菩薩開示演說,而自於此無有志願。

序號4-67-1-9

梵語 vivarāmaḥ darśayāmaḥ upadarśayāmaḥ
梵語非連聲形式 我們
現代漢譯 示現。
護譯 示現、當顯。
什譯 開示演說。

vivarāmaḥ ⇨ vi-√vṛ pres.1.pl.P. (我們)揭示、彰顯、解說。
vi ⇨ pref. 出、離。
√vṛ ⇨ 覆蓋。
darśayāmaḥ ⇨ √dṛś caus.pres.1.pl.P. (我們)展示、顯示。
√dṛś ⇨ 看見。
upadarśayāmaḥ ⇨ upa-√dṛś caus.pres.1.pl.P. (我們)顯示、指示。
upa ⇨ pref. 靠近。
√dṛś ⇨ 看見。

第3143頁 / 共4097頁