梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3477頁 / 共4097頁

序號4-92

梵語 so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsana-sthaś ca bhavet prahṛṣṭaḥ [4-92-1] / sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridraṃ [4-92-2] //18//
護譯 是時長者,處師子座,遙見其子,心密踴躍,尋遣侍者,追而止之,呼彼窮子,使還相見。
什譯 長者是時,在師子座,遙見其子,默而識之。即勅使者,追捉將來。

序號4-92-1

梵語 so cā [4-92-1-2] dhanī [4-92-1-1] taṃ svaku putra [4-92-1-3] dṛṣṭvā [4-92-1-4] siṃhāsana-sthaś [4-92-1-5] ca [4-92-1-6] bhavet [4-92-1-7] prahṛṣṭaḥ [4-92-1-8]
梵語非連聲形式 so cā dhanī tam svaku putra dṛṣṭvā siṃha-āsana-sthaḥ ca bhavet prahṛṣṭaḥ
現代漢譯 然而這個富人在獅子座上看見自己的這個兒子後,欣喜萬分。

序號4-92-1-5

梵語 siṃha-āsana-sthaḥ
梵語非連聲形式 siṃha-āsana-stha
梵語標註 adj.m.sg.N.
現代漢譯 處於師子座的。依主釋(位格關係)。
護譯 處師子座。
什譯 在師子座。

siṃha-āsana ⇨ n. 師子座。依主釋(屬格關係)。
siṃha ⇨ m. 獅子。
āsana ⇨ n. 座位。
stha ⇨ adj. 處於...。

第3477頁 / 共4097頁