梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第627頁 / 共719頁

序號4-92

梵語 so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsana-sthaś ca bhavet prahṛṣṭaḥ [4-92-1] / sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridraṃ [4-92-2] //18//
護譯 是時長者,處師子座,遙見其子,心密踴躍,尋遣侍者,追而止之,呼彼窮子,使還相見。
什譯 長者是時,在師子座,遙見其子,默而識之。即勅使者,追捉將來。

序號4-92-2

梵語 sa [4-92-2-1] dūtakān [4-92-2-2] preṣayi [4-92-2-3] tasya antike [4-92-2-4] ānetha [4-92-2-5] etaṃ puruṣaṃ daridraṃ [4-92-2-6]
梵語非連聲形式 saḥ dūtakān preṣayi tasya antike ānetha etam puruṣam daridram
現代漢譯 他派遣身邊使差:‘你們把那個窮人帶回來。’

第627頁 / 共719頁