梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3485頁 / 共4097頁

序號4-92

梵語 so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsana-sthaś ca bhavet prahṛṣṭaḥ [4-92-1] / sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridraṃ [4-92-2] //18//
護譯 是時長者,處師子座,遙見其子,心密踴躍,尋遣侍者,追而止之,呼彼窮子,使還相見。
什譯 長者是時,在師子座,遙見其子,默而識之。即勅使者,追捉將來。

序號4-92-2

梵語 sa [4-92-2-1] dūtakān [4-92-2-2] preṣayi [4-92-2-3] tasya antike [4-92-2-4] ānetha [4-92-2-5] etaṃ puruṣaṃ daridraṃ [4-92-2-6]
梵語非連聲形式 saḥ dūtakān preṣayi tasya antike ānetha etam puruṣam daridram
現代漢譯 他派遣身邊使差:‘你們把那個窮人帶回來。’

序號4-92-2-5

梵語 ānetha
梵語非連聲形式 ā-√nī
梵語標註 Impv.2.pl.P.
現代漢譯 (你們)帶來、領回。
護譯 止、使還。
什譯 捉將來。

ā ⇨ pref. 往己身的方向。
√nī ⇨ 帶領、引導。

第3485頁 / 共4097頁