《法華經》對勘材料
![]() |
|
第1228頁 / 共4097頁 | |
|
序號1-110
| 梵語 | bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmaṃ deśayati sma [1-110-1] |
|---|---|
| 梵語非連聲形式 | bodhisattvānām ca mahāsattvānām ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarām samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānam dharmam deśayati sma |
| 現代漢譯 | “為眾菩薩和大士宣示:與六波羅蜜相應,以無上正等覺為始,以一切智智為究竟的法。 |
| 注 | 1-107.的後續子句, 說明主題2。 |
| 護譯 | 為諸菩薩大士之眾,顯揚部分,分別六度無極,無上正真。 |
| 什譯 | 為諸菩薩說應六波羅蜜,(令得)阿耨多羅三藐三菩提,成一切種智。 |
序號1-110-1 
| 梵語 | bodhisattvānāṃ ca mahāsattvānāṃ ca [1-110-1-1] ṣaṭ-pāramitā-pratisaṃyuktam [1-110-1-2] anuttarāṃ samyak-saṃbodhim ārabhya [1-110-1-3] sarvajña-jñāna-paryavasānaṃ dharmaṃ [1-110-1-4] deśayati sma [1-110-1-5] |
|---|---|
| 梵語非連聲形式 | bodhisattvānām ca mahāsattvānām ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarām samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānam dharmam deśayati sma |
| 現代漢譯 | “為眾菩薩和大士宣示:與六波羅蜜相應,以無上正等覺為始,以一切智智為究竟的法。 |
| 注 | 1-107.的後續子句, 說明主題2。 |
| 護譯 | 為諸菩薩大士之眾,顯揚部分,分別六度無極,無上正真。 |
| 什譯 | 為諸菩薩說應六波羅蜜,(令得)阿耨多羅三藐三菩提,成一切種智。 |
序號1-110-1-4
| 梵語 | sarvajña-jñāna-paryavasānam dharmam |
|---|---|
| 現代漢譯 | 以一切智智為究竟之法。 |
| 護譯 | (無)。 |
| 什譯 | 一切種智。Ac. ↔賓語。 |
| ● | sarvajña-jñāna-paryavasānam ⇨ sarvajña-jñāna-paryavasāna adj.m.sg.Ac. 以一切智智為究竟。持業釋(同位格關係)。修飾dharmam。 |
|---|---|
| sarvajña-jñāna ⇨ n. 一切智智、了知一切的智慧。依主釋(屬格關係)。 | |
| sarvajña ⇨ adj. 了解一切的。依主釋(業格關係)。 | |
| jñāna ⇨ n. 智慧。 | |
| paryavasāna ⇨ n. 最後、究竟、窮盡。動名詞。 | |
| ● | dharmam ⇨ dharma m.sg.Ac. 法教、正法。 |
![]() |
|
第1228頁 / 共4097頁 | |
|
|


