梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1228頁 / 共4097頁

序號1-110

梵語 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmaṃ deśayati sma [1-110-1]
梵語非連聲形式 bodhisattvānām ca mahāsattvānām ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarām samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānam dharmam deśayati sma
現代漢譯 “為眾菩薩和大士宣示:與六波羅蜜相應,以無上正等覺為始,以一切智智為究竟的法。
1-107.的後續子句, 說明主題2。
護譯 為諸菩薩大士之眾,顯揚部分,分別六度無極,無上正真。
什譯 為諸菩薩說應六波羅蜜,(令得)阿耨多羅三藐三菩提,成一切種智。

序號1-110-1

梵語 bodhisattvānāṃ ca mahāsattvānāṃ ca [1-110-1-1] ṣaṭ-pāramitā-pratisaṃyuktam [1-110-1-2] anuttarāṃ samyak-saṃbodhim ārabhya [1-110-1-3] sarvajña-jñāna-paryavasānaṃ dharmaṃ [1-110-1-4] deśayati sma [1-110-1-5]
梵語非連聲形式 bodhisattvānām ca mahāsattvānām ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarām samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānam dharmam deśayati sma
現代漢譯 “為眾菩薩和大士宣示:與六波羅蜜相應,以無上正等覺為始,以一切智智為究竟的法。
1-107.的後續子句, 說明主題2。
護譯 為諸菩薩大士之眾,顯揚部分,分別六度無極,無上正真。
什譯 為諸菩薩說應六波羅蜜,(令得)阿耨多羅三藐三菩提,成一切種智。

序號1-110-1-4

梵語 sarvajña-jñāna-paryavasānam dharmam
現代漢譯 以一切智智為究竟之法。
護譯 (無)。
什譯 一切種智。Ac. ↔賓語。

sarvajña-jñāna-paryavasānam ⇨ sarvajña-jñāna-paryavasāna adj.m.sg.Ac. 以一切智智為究竟。持業釋(同位格關係)。修飾dharmam。
sarvajña-jñāna ⇨ n. 一切智智、了知一切的智慧。依主釋(屬格關係)。
sarvajña ⇨ adj. 了解一切的。依主釋(業格關係)。
jñāna ⇨ n. 智慧。
paryavasāna ⇨ n. 最後、究竟、窮盡。動名詞。
dharmam ⇨ dharma m.sg.Ac. 法教、正法。

第1228頁 / 共4097頁