梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1269頁 / 共4097頁

序號1-115

梵語 yad uta śrāvakāṇāṃ catur-ārya-satya-saṃyuktaṃ pratītya-samutpāda-pravṛttaṃ dharmaṃ deśitavāñ jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānāṃ samatikramāya nirvāṇa-paryavasānaṃ [1-115-1]
梵語非連聲形式 yad uta śrāvakāṇām catur-ārya-satya-saṃyuktaṃ pratītya-samutpāda-pravṛttam dharmam deśitavān jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānām samatikramāya nirvāṇa-paryavasānam
現代漢譯 “即為眾聲聞宣示相應的四聖諦法,因緣的生成與運轉,以便擺脫生、老、病、死、悲傷、不安、痛苦、憂愁和苦惱,最終到達涅槃。
1-114.的後續子句。
護譯 為諸聲聞講說四諦十二因緣。生老病死愁慼諸患。皆令滅度。究竟無為。
什譯 (無)。

序號1-115-1

梵語 yad uta [1-115-1-1] śrāvakāṇāṃ [1-115-1-2] catur-ārya-satya-saṃyuktaṃ pratītya-samutpāda-pravṛttaṃ dharmaṃ [1-115-1-3] deśitavāñ [1-115-1-4] jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānāṃ samatikramāya [1-115-1-5] nirvāṇa-paryavasānaṃ [1-115-1-6]
梵語非連聲形式 yad uta śrāvakāṇām catur-ārya-satya-saṃyuktaṃ pratītya-samutpāda-pravṛttam dharmam deśitavān jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānām samatikramāya nirvāṇa-paryavasānam
現代漢譯 “即為眾聲聞宣示相應的四聖諦法,因緣的生成與運轉,以便擺脫生、老、病、死、悲傷、不安、痛苦、憂愁和苦惱,最終到達涅槃。
1-114.的後續子句。
護譯 為諸聲聞講說四諦十二因緣。生老病死愁慼諸患。皆令滅度。究竟無為。
什譯 (無)。

序號1-115-1-3

梵語 catur-ārya-satya-saṃprayuktam pratītya-samutpāda-pravṛttam dharmam
現代漢譯 與四聖諦相應的,緣起所生之法。
護譯 四諦十二因緣。 [注] Ac. ↔賓語。
什譯 (無)。

catur-ārya-satya-saṃprayuktam ⇨ catur-ārya-satya-saṃprayukta ppp.m.sg.Ac. 四聖諦相應的。依主釋(業格關係)。修飾dharmam。 護譯: 四諦。 什譯: (無)。
catur-ārya-satya ⇨ n. 四聖諦。持業釋(帶數釋)。
catur ⇨ num. 四。
ārya-satya ⇨ n. 聖諦。依主釋(屬格關係)。
ārya ⇨ m. 聖人、智者。
satya ⇨ n. 真實、真諦。
saṃprayukta ⇨ sam-pra-√yuj ppp. 結合、相應。
sam ⇨ pref. (附加在動詞前)共同地、同一地。
pra ⇨ pref. (附於動詞前時)前進、在前、離去。
√yuj ⇨ 安置、相應。
pratītya-samutpāda-pravṛttam ⇨ pratītya-samutpāda-pravṛtta ppp.m.sg.Ac. 緣起所生。依主釋(具格關係)。修飾dharmam。 護譯: 十二因緣。 什譯: (無)。
pratītya-samutpāda ⇨ m. 緣起。
pratītya ⇨ prati-√i ger. 緣於...而...。
samutpāda ⇨ m. 生起。
pravṛtta ⇨ pra-√vṛt ppp. 發起、生。
pra ⇨ pref. (附於動詞前時)前進、在前、離去。
√vṛt ⇨ 發生、存在。
dharmam ⇨ dharma m.sg.Ac. 法教、正法。

第1269頁 / 共4097頁