梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第293頁 / 共719頁

序號1-139

梵語 taṃ ca saddharmapuṇḍarīkaṃ dharma-paryāyaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān aśītiṃ cāntara-kalpāṃs tasya bhagavataḥ parinirvṛttasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṃprakāśitavān [1-139-1]
梵語非連聲形式 tam ca saddharmapuṇḍarīkam dharma-paryāyam sa varaprabhas bodhisattvas mahāsattvas dhāritavān aśītim ca antara-kalpān tasya bhagavatas parinirvṛttasya śāsanam sa varaprabhas bodhisattvas mahāsattvas dhāritavān saṃprakāśitavān
現代漢譯 “世尊般涅槃後,這位妙光菩薩大士受持這個妙法蓮華法門,並受持、宣講了八十中劫。
新主題句。
護譯 (無)。
什譯 佛滅度後,妙光菩薩持妙法蓮華經,滿八十小劫(為人)演說。

序號1-139-1

梵語 taṃ ca saddharmapuṇḍarīkaṃ dharma-paryāyaṃ [1-139-1-1] sa varaprabho bodhisattvo mahāsattvo [1-139-1-2] dhāritavān [1-139-1-3] aśītiṃ cāntara-kalpāṃs [1-139-1-4] tasya bhagavataḥ parinirvṛttasya [1-139-1-5] śāsanaṃ [1-139-1-6] sa varaprabho bodhisattvo mahāsattvo [1-139-1-7] dhāritavān saṃprakāśitavān [1-139-1-8]
梵語非連聲形式 tam ca saddharmapuṇḍarīkam dharma-paryāyam sa varaprabhas bodhisattvas mahāsattvas dhāritavān aśītim ca antara-kalpān tasya bhagavatas parinirvṛttasya śāsanam sa varaprabhas bodhisattvas mahāsattvas dhāritavān saṃprakāśitavān
現代漢譯 “世尊般涅槃後,這位妙光菩薩大士受持這個妙法蓮華法門,並受持、宣講了八十中劫。
新主題句。
護譯 (無)。
什譯 佛滅度後,妙光菩薩持妙法蓮華經,滿八十小劫(為人)演說。

第293頁 / 共719頁