梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1484頁 / 共4097頁

序號1-139

梵語 taṃ ca saddharmapuṇḍarīkaṃ dharma-paryāyaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān aśītiṃ cāntara-kalpāṃs tasya bhagavataḥ parinirvṛttasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṃprakāśitavān [1-139-1]
梵語非連聲形式 tam ca saddharmapuṇḍarīkam dharma-paryāyam sa varaprabhas bodhisattvas mahāsattvas dhāritavān aśītim ca antara-kalpān tasya bhagavatas parinirvṛttasya śāsanam sa varaprabhas bodhisattvas mahāsattvas dhāritavān saṃprakāśitavān
現代漢譯 “世尊般涅槃後,這位妙光菩薩大士受持這個妙法蓮華法門,並受持、宣講了八十中劫。
新主題句。
護譯 (無)。
什譯 佛滅度後,妙光菩薩持妙法蓮華經,滿八十小劫(為人)演說。

序號1-139-1

梵語 taṃ ca saddharmapuṇḍarīkaṃ dharma-paryāyaṃ [1-139-1-1] sa varaprabho bodhisattvo mahāsattvo [1-139-1-2] dhāritavān [1-139-1-3] aśītiṃ cāntara-kalpāṃs [1-139-1-4] tasya bhagavataḥ parinirvṛttasya [1-139-1-5] śāsanaṃ [1-139-1-6] sa varaprabho bodhisattvo mahāsattvo [1-139-1-7] dhāritavān saṃprakāśitavān [1-139-1-8]
梵語非連聲形式 tam ca saddharmapuṇḍarīkam dharma-paryāyam sa varaprabhas bodhisattvas mahāsattvas dhāritavān aśītim ca antara-kalpān tasya bhagavatas parinirvṛttasya śāsanam sa varaprabhas bodhisattvas mahāsattvas dhāritavān saṃprakāśitavān
現代漢譯 “世尊般涅槃後,這位妙光菩薩大士受持這個妙法蓮華法門,並受持、宣講了八十中劫。
新主題句。
護譯 (無)。
什譯 佛滅度後,妙光菩薩持妙法蓮華經,滿八十小劫(為人)演說。

序號1-139-1-4

梵語 aśītim ca antara-kalpān
現代漢譯 八十中劫。
護譯 (無)。
什譯 滿八十小劫。 [注] Ac. ↔名詞短語,作補語,表持續的時間。

aśītim ⇨ aśīti num.m.pl.Ac. 八十。
ca ⇨ conj. 和、而且、又、然而。
antara-kalpān ⇨ antara-kalpa m.pl.Ac. 中劫。依主釋(屬格關係)。
antara ⇨ n. 中間、間隙。
kalpa ⇨ m. 劫波。

第1484頁 / 共4097頁