梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1723頁 / 共4097頁

序號1-158

梵語 buddhāś ca dṛśyanti svayaṃ svayaṃ-bhuvaḥ suvarṇa-yūpā iva darśanīyāḥ [1-158-1] / vaiḍūrya-madhye va suvarṇa-bimbaṃ parṣāya madhye pravadanti dharmaṃ [1-158-2] //67//
梵語非連聲形式 buddhās ca dṛśyanti svayam svayaṃ-bhuvas suvarṇa-yūpās iva darśanīyās/ vaiḍūrya-madhye va suvarṇa-bimbam parṣāya madhye pravadanti dharmam
護譯 又見諸佛 各各自由  端正姝妙  紫磨金色 如瑠璃中  而有眾寶  在於會中 為雨法教
什譯 又見諸如來  自然成佛道 身色如金山  端嚴甚微妙如淨琉璃中   內現真金像 世尊在大眾  敷演深法義

序號1-158-1

梵語 buddhās [1-158-1-1] ca [1-158-1-2] dṛśyanti [1-158-1-3] svayam svayaṃ-bhuvas [1-158-1-4] suvarṇa-yūpās [1-158-1-5] iva [1-158-1-6] darśanīyās [1-158-1-7]
現代漢譯 又見許多大自在者佛,美若金幢。

序號1-158-1-6

梵語 iva
梵語標註 adv.
現代漢譯 猶如。
護譯 如。
什譯 如。

第1723頁 / 共4097頁