梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1798頁 / 共4097頁

序號1-164

梵語 dṛṣṭvā ca tā parṣa catasra tāyinaś candrārkadīpasya imaṃ prabhāvaṃ [1-164-1] / harṣa-sthitāḥ sarvi bhavitva tat-kṣaṇam anyonya pṛcchanti kathaṃ nu etat [1-164-2] //73//
梵語非連聲形式 dṛṣṭvā ca tā parṣa catasra tāyinas candrārkadīpasya imam prabhāvam / harṣa-sthitās sarvi bhavitva tat-kṣaṇam anyonya pṛcchanti katham nu etat
護譯 又覩大聖 猶如船師  所出光明 蔽日月暉 一切眾生  所立歡喜  各各問言 此何感變
什譯 爾時四部眾  見日月燈佛 現大神通力 其心皆歡喜 各各自相問  是事何因緣

序號1-164-1

梵語 dṛṣṭvā [1-164-1-1] ca [1-164-1-2] tā parṣa catasra [1-164-1-3] tāyinas candrārkadīpasya [1-164-1-4] imam prabhāvam [1-164-1-5]
現代漢譯 這四部眾目睹救世者日月燈佛的威力後。

序號1-164-1-5

梵語 imam prabhāvam
現代漢譯 這威力。
護譯 (無)。
什譯 大神通力。

imam ⇨ idam dem.pron.m.sg.Ac. 這。限定prabhāvam。
prabhāvam ⇨ prabhāva m.sg.Ac. 威力、神力。

第1798頁 / 共4097頁