梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1810頁 / 共4097頁

序號1-165

梵語 acirāc ca so nara-maru-yakṣa-pūjitaḥ samādhito vyutthita loka-nāyakaḥ [1-165-1] / varaprabhaṃ putra tadā ‘dhyabhāṣata yo bodhisattvo vidu-dharma-bhāṇakaḥ [1-165-2] //74//
梵語非連聲形式 acirāt ca so nara-maru-yakṣa-pūjitas samādhito vyutthita loka-nāyakas/ varaprabham putra tadā adhyabhāṣata yas bodhisattvas vidu-dharma-bhāṇakas
護譯 天人所奉  從三昧起 未久之頃  導師便坐 其菩薩者 名曰超光  而作法師 佛為解說
什譯 天人所奉尊  適從三昧起 讚妙光菩薩

序號1-165-1

梵語 acirāt [1-165-1-1] ca [1-165-1-2] sas nara-maru-yakṣa-pūjitas [1-165-1-4] samādhitas [1-165-1-5] vyutthita loka-nāya [1-165-1-6] kas [1-165-1-3]
現代漢譯 不久,人、天和夜叉所供養的世間導師出定。

序號1-165-1-3

梵語 so loka-nāyakas
現代漢譯 此導師。
護譯 導師。
什譯 (無)。

so ⇨ tad pron.m.sg.N. 此。限定loka-nāyakas。
loka-nāyakas ⇨ loka-nāyaka m.sg.N. 世間導師、世尊。依主釋(屬格關係)。
loka ⇨ m. 世界、世間。
nāyaka ⇨ m. 導師、如來。

第1810頁 / 共4097頁